श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्

विद्यापीठस्यास्य स्थापना भारतस्य प्रधानमन्त्रिणा श्रीलालबहादुरशास्त्रिणा नवदेहल्यां स्वप्रधानमन्त्रित्वकाले कृता । १९९१ ख्रिष्टाब्दे विद्यापीठमिदं विश्वविद्यालयरूपेण प्रतिष्ठितम् । अस्मिन् विश्वविद्यालये प्राचीनशास्त्राणाम् अध्ययनाध्यापने सुष्ठु प्रवर्तेते ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मंगोलियाआङ्ग्लभाषाविश्वनाथः (आलङ्कारिकः)मुण्डकोपनिषत्योगी आदित्यनाथःअद्वैतवेदान्तःसङ्गीतम्आश्रमव्यवस्थाखगोलशास्त्रम्कात्यायनीमत्स्यसाम्राज्यम्स्टीव जाब्सवाशिङ्ग्टन् डि सिनृत्यम्बाणभट्टःमाइक्रोसाफ्ट्यदा तदाकार्बनजार्ज बैरनसाहित्यकारः१८१५बोलिवियासप्ताहःसंस्कृतविकिपीडियाक्रिकेट्-क्रीडाशिरोवेदनाइन्डियम्क्रिकेट्क्रीडानियमाःजडभरतःएडवर्ड ७कालिफोर्नियासमयवलयःअनर्घराघवम्यदक्षरं वेदविदो वदन्ति...मैथुनम्गङ्गानदीलिक्टनस्टैनसङ्गणकविज्ञानम्सनकादयःकाव्यप्रकाशःलेसोथोविष्णुपुराणम्मरुस्थलीयभूमिःलखनौब्रूनैध्यानाभाव-अतिसक्रियता-विकारःततः स विस्मयां - 11.14कौरवी उपभाषास्त्रीपर्वजातीफलम्नीतिशतकम्नमीबियाशनिःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्लिस्बनदूरदर्शनम्वैदिकसाहित्यम्रेडियोक्रैस्तमतम्नागेशभट्टःजुलियस कैसरव्याकरणम्न्यायदर्शनम्वेदान्तःसबाधधावनम्भट्टनारायणःक्षमा रावसंस्कृतवर्णमालाकालिदासस्य उपमाप्रसक्तिःरसःभक्तियोगःरामः🡆 More