लोकसभानिर्वाचनम् २०१९

नरेन्द्र मोदी ]

भारतीयसार्वत्रिकनिर्वाचनम् २०१९
भारतम्
२०१४ ←
११ एप्रिल् तः १९ मे २०१९
→ २०२४

  लोकसभानिर्वाचनम् २०१९ लोकसभानिर्वाचनम् २०१९
Party भा ज प ऐ एन् सि
Alliance एन् डि ए यू पि ए

प्रधानमन्त्री

निर्वाचनदिनाङ्काः

निर्वाचनम् सप्तसु घट्टेषु चाल्यते। मतगणना मे २३ दिनाङ्के। बिहार-उत्तरप्रदेश-पश्चिमबङ्गालराज्येषु सप्तस्वपि घट्टेषु निर्वाचनं चाल्यते। निर्वाचने ९० कोटिजनाः मतदानं कर्तुम् अर्हाः आसन्। निर्वाचने आहत्य ६७% प्रजाः मतदानम् अकुर्वन्। एतत् भारतीयनिर्वाचनेतिहासे अधिकतमं मतदानं विद्यते। २०१९ वर्षस्य लोकसभानिर्वाचने महिलाः अपि अधिकसङ्ख्यया मतदानम् अकुर्वन्।

लोकसभानिर्वाचनम् २०१९ 
निर्वाचनदिनाङ्काः
घट्टः दिनाङ्कः लोकसभाक्षेत्राणि राज्यानां सङ्ख्या राज्यानि
११ एप्रिल् ९१ २० आन्ध्रप्रदेशः, अरुणाचलप्रदेशः, अस्साम्, बिहारः, छत्तीसगढः, जम्मुकाश्मीरम्, महाराष्ट्रम्, मणिपुरम्, मेघालयः, नागाल्याण्डः, ओडिस्सा, सिक्किम्, त्रिपुरा, तेलङ्गाना, उत्तरप्रदेशः, उत्तराखण्डः, पश्चिमबङ्गालः, अण्डमान्निकोबार्, लक्षद्वीपः
१८ एप्रिल् ९७ १३ अस्साम्, बिहारः, छत्तीसगढः, जम्मुकाश्मीरम्, कर्णाटकम्, महाराष्ट्रम्, मणिपुरम्, ओडिस्सा, तमिलुनाडु, त्रिपुरा, उत्तरप्रदेश, पश्चिमबङ्गालः, पाण्डिचेरी
२३ एप्रिल् ११५ १४ अस्साम्, बिहारः, छत्तीसगढः, गुजरातम्, गोवा, जम्मुकाश्मीरम्, कर्णाटकम्, केरलम्, महाराष्ट्रम्, ओडिस्सा, उत्तरप्रदेशः, पश्चिमबङ्गालः, दाद्रानगरहवेली, दियुदमन्
२९ एप्रिल् ७१ बिहारम्, जम्मुकाश्मीरम्, जार्खण्ड्, मध्यप्रदेशः, महाराष्ट्रम्, ओडिस्सा, राजस्थानम्, उत्तरप्रदेशः, पश्चिमबङ्गालः
६ मे ५१ बिहारम्, जम्मुकाश्मीरम्, जार्खण्ड्, मध्यप्रदेशः, राजस्थानम्, उत्तरप्रदेशः, पश्चिमबङ्गालः
१२ मे ५९ बिहारम्, जम्मुकाश्मीरम्, जार्खण्ड्, हरियाणा, मध्यप्रदेशः, उत्तरप्रदेशः, पश्चिमबङ्गालः, देहली
१९ मे ५९ बिहारम्, हिमाचलप्रदेशः, जार्खण्ड्, मध्यप्रदेशः, पञ्जाब्, छत्तीसगढ्, उत्तरप्रदेशः, पश्चिमबङ्गालः

प्रमुखपक्षाः

भारतीयजनतापक्षः, काङ्ग्रेस् पक्षः च राष्ट्रस्तरे मुख्याः पक्षाः विद्येते। उत्तरप्रदेशे समाजवादिपक्षः(एस्. पि), बहुजनसमाजवादी पक्षः(बी. एस्. पी), देहल्याम् आम-आदमी-पक्षः (आप्), ओरिस्सायां बीजुजनतादलम्(बीजेडी), पश्चिमबङ्गाले तृणमूलकाङ्ग्रेस्(टीएम्सि), तमिळुनाडुराज्ये डीएम्के, केरले कम्यूनिष्ट्, आन्ध्रप्रदेशे वैएस् आर् काङ्ग्रेस्, बिहारे जेडियु, महाराष्ट्रे शिवसेना च अन्ये प्रमुखाः पक्षाः। भारतीयजनतापक्षस्य नेतृत्वे एन् डि ए, काङ्ग्रेस् पक्षस्य नेतृत्वे यूपिए समाजवादिपक्ष-बहुजनसमाजवादिपक्षयोः मेलनेन रचितं महागठबन्धनं च निर्वाचने प्रमुखानि मैत्रिदलानि विद्यन्ते।

परिणामः

२०१९ तमे वर्षे जातस्य लोकसभानिर्वाचनस्य परिणामः मे मासस्य २०१९ तमे दिनाङ्के प्रकाशितः। परिणामः एवं वर्तते

पक्षानुगुणं परिणामः

निर्वाचनस्य परिणामः इत्थं वर्तते

पक्षनाम स्थानानि
भारतीयजनतापक्षः ३०३
काङ्ग्रेस् ५२
समाजवादी पक्षः
बहुजनसमाजवादी पक्षः १०
बीजुजनतादलम् १२
शिवसेना १८
जेडीयु १६
एल् जे पी
अप्ना दलम्
शिरोमणि अकालि दलम्
अन्नाडिएम्के
ए.जे.एस्.यु
एन्.डि.पि.पि
आर्. एल्. पि
एन्. सी. पी
मुस्लिम् लीग्
जे.एन्.सी
जे.डी.एस्
जे.एम्.एम्
केरळकाङ्ग्रेस्
आर्.एस्.पि
वि.सि.के
तृणमूलकाङ्ग्रेस् २२
वै.एस्.आर्.सि २२
टि.आर्.एस्
सि.पि.एम्
सि.पि.ऐ
तेलुगुदेशम्
आम् आद्मी
ए.यू.डि.एफ्
एम्.एन्.एफ्
एस्.के.एम्
एन्.पी.एफ्
स्वतन्त्रः

मैत्रिदलानुगुणं परिणामः

मैत्रिदलनाम स्थानानि
एन्. डि. ए ३५२
यू.पि.ए ९१
संयुक्तपक्षाः ६७
महागठबन्धनम् १५
वामपक्षाः
अन्ये स्वतन्त्रपक्षाः
स्वतन्त्राः अभ्यर्थिनः

परिणामस्य मानचित्रम्

लोकसभानिर्वाचनम् २०१९ 


उल्लेखः

Tags:

लोकसभानिर्वाचनम् २०१९ निर्वाचनदिनाङ्काःलोकसभानिर्वाचनम् २०१९ प्रमुखपक्षाःलोकसभानिर्वाचनम् २०१९ परिणामःलोकसभानिर्वाचनम् २०१९ परिणामस्य मानचित्रम्लोकसभानिर्वाचनम् २०१९ उल्लेखःलोकसभानिर्वाचनम् २०१९नरेन्द्र मोदीभारतीयजनतापक्षः

🔥 Trending searches on Wiki संस्कृतम्:

देशबन्धश्चित्तस्य धारणासितम्बर २१नेप्चून्-ग्रहःपी टी उषावाङ्मे मनसि प्रतिष्ठिता३१ अक्तूबरजेक् रिपब्लिक्समासःऐडॉल्फ् हिटलर्प्रशान्तमनसं ह्येनं...भगवद्गीतावाशिङ्टन्मईबराक् ओबामाजून ९दिशा पटानी१४७८नियतं कुरु कर्म त्वं...महाभाष्यम्दण्डीमिनेसोटाभर्तृहरिःप्चन्द्रिकावास्तुविद्यासरोजिनी नायुडुमोनाको१७१२कालमेघःभरतः (नाट्यशास्त्रप्रणेता)संयुक्तराज्यानिरसगङ्गाधरःजिनीवाअन्तर्जालम्२०११मङ्गलवासरः९०५१४३१हनुमज्जयन्तीसंभेपूस्वसाट्यूपब्रह्मास्कौट् तथा गैड् संस्थाभारतीयप्रौद्यौगिकसंस्थानम्जिह्वाज्यायसी चेत्कर्मणस्ते...कालिका पुराणकर्मसंन्यासयोगःविद्युदणुःवि के गोकाकचन्द्रलेखाएवं प्रवर्तितं चक्रं...भगत सिंहसर्वपल्ली राधाकृष्णन्ताम्रम्आङ्ग्लभाषा६ मईअथर्ववेदःयज्ञःदेवगिरि शिखरम्जनवरी २स्वामी विवेकानन्दःसामवेदःलोकेऽस्मिन् द्विविधा निष्ठा...कणादः१८८०क्रीडाव्याकरणम्पारस्करगृह्यसूत्रम्सङ्गणकम्आयुर्वेदःश्रीहर्षःरामः🡆 More