यज्ञेश्वरदीक्षितः

यज्ञेश्वरदीक्षितः अलङ्कारराघवम् इत्यस्य ग्रन्थस्य लेखकः अस्ति। अस्य पिता कोण्डुभट्टउपाध्यायः आसीत् । यज्ञेश्वरदीक्षितस्य जन्म आन्ध्रप्रदेशे चरकूरिनामके ग्रामे अभवत् । वेङ्कटेश्वरः अस्य पुत्रः प्रसिद्धः महान् कविः आसीत्। यज्ञेश्वरदीक्षितस्य कृतयः- यज्ञेश्वरदीक्षितः स्वपुत्रकृतस्य चित्रबन्धरामायणस्य व्याख्यां लिखितवान्। तेन लिखिताः अन्ये ग्रन्थाः एवं सन्ति। अलङ्कारग्रन्थाः – अलङ्कारराघवम्, अलङ्कारसूर्योदयः, अलङ्काररत्नाकरः, काव्यप्रकाशटीका, साहित्यरत्नाकरः तर्कग्रन्थः – शास्त्रचूडामणिः, विवणोज्जीविनी (शास्त्रचूडामणिग्रन्थस्य व्याख्यानम्) काव्यम्- अष्टभाषारामायणम् स्तोत्रम्- वंशस्थरामयणम्, स्तोत्ररत्नाकरः चम्पूकाव्यम्- चम्पूरत्नम्, सङ्गीतराघवम् नाटकम्- अद्भुतरामः

सम्बद्धाः लेखाः

Tags:

अलङ्कारराघवम्आन्ध्रप्रदेशराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

भगवद्गीताबोत्सवानापर्वताःरीतिसम्प्रदायःकृष्णः१९ जुलाईअश्वघोषःकालिदासःअष्टाङ्गयोगःरिच्मन्ड्उर्वारुकम्४५३११५७ब्राह्मणम्तर्कसङ्ग्रहःश्रीशङ्करचरितामृतम्शिश्नम्महाकाव्यम्विशिष्टाद्वैतवेदान्तःदुर्गोष्ठ्याः सिद्धान्तःशिशुपालवधम्Pratibha Patilआरण्यकम्भगत सिंह१६७रावणः६१०जे. साइ दीपकविश्वनाथःपृथ्वी११७२आङ्ग्लभाषाद टाइम्स ओफ इण्डियारविवासरःरुथेनियमविहाय कामान्यः सर्वान्...छन्दांसिपोलोनियम७१सुग्रीवःविलियम ए फोलरDelhi१०.३५ बृहत्साम तथा....भारतीयवायुसेनासामवेदःआदिशङ्कराचार्यःSanskritअभयं सत्त्वसंशुद्धिः...कोडैक्यानल्संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्७०१कैम्ब्रिज विश्वविद्यालयअलङ्कारशास्त्रस्य इतिहासःब्राह्मीलिपिःवेदाङ्गम्अम्बेडकरनगरमण्डलम्मोहम्मद रफीहेमा मालिनीमाजुलीद्वीपःद्वैतदर्शनम्अखण्डभारतम्अद्य धारा निराधारा… निरालम्बा सरस्वती…आत्मसंयमयोगःतद्विद्धि प्रणिपातेन...महावीरचरितम्हेमचन्द्राचार्यः९३९किङ्ग्स् ११ पञ्जाबःवेदान्तः४२२३२९१६०४७६११५१८🡆 More