मध्यमावाक्

    मध्ये मा बुध्दिर्यस्याः सा मध्यमा ।

बाह्यान्तः करणादयात्मिका हिरण्यगर्भरुपिणी बिन्दुतत्त्वमयी सेति पद्मपादाचार्येण् उक्तमस्ति । अन्तः संकल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरुपाभिव्यक्तिरहिता वाक् सा मध्यमेति जयन्तभट्टेन प्रतिपादितम् । अन्तर्मुखपरयोगिभिः दृश्या मध्यमा नाम शक्तिरिति ।

नटनानन्देन वर्णितम् । मध्यमा त्वन्तः संनिवेशिनी परिगृहीतकमेव बुध्दिमात्रोपादानेति – हरिवृषभेण चर्चितम् । बुध्देरेकत्वात् तदभेदाच्च मध्यमाया वाचो वस्तुतः क्रमशून्यत्वेऽपि क्रमपरिग्रहेणैव प्रत्यभासमानेति रघुनाथशर्मणा कथितम् । वैखरीपश्यन्त्योर्मध्ये भावान्मध्यमा वागिति तेनैव उक्तम् । हृदयपर्यन्तमागच्छता तेन वायुना हृदयदेशेऽभिव्यक्ततत्तदर्थविशेषोल्लेखन्या बुद्ध्या विषयीकृता हिरण्यगर्भंदेवत्या परश्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा मध्यमा वागिति नागेशेन प्रतिपादितम् ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नैगमकाण्डम्जम्बुद्वीपःआस्ट्रियानीतिशतकम्चन्द्रपुरम्जहाङ्गीरवितली गिन्जबर्गउपसर्गाःवार्तकीकोट ऐवरी (ऐवरी कोस्ट)लेसोथोआजाद हिन्द फौज्तेलङ्गाणाराज्यम्लखनौविल्ञुःविविधसंस्थानां ध्येयवाक्यानिअनर्घराघवम्क्यूबाकदलीफलम्पाकिस्थानम्व्याकरणशास्त्रस्य इतिहासःआङ्ग्लभाषाखानिजःधर्मशास्त्रम्मायावादखण्डनम्मान्‍टानासायणःध्यानाभाव-अतिसक्रियता-विकारःसाहित्यदर्पणःअधिवर्षम्जातीफलम्हितोपदेशः२२ दिसम्बर१८४१रमा चौधुरीक्रैस्ताःअनानसफलरसःसन्तमेरीद्वीपस्य स्तम्भरचनाःप्रपञ्चमिथ्यात्वानुमानखण्डनम्गोवाराज्यम्चार्ल्स् डार्विन्कामःकिरातार्जुनीयम्चैतन्यः महाप्रभुःनैषधीयचरितम्१९७नामकरणसंस्कारःभासःजर्मनभाषादशरूपकम्सुकर्णोसोडियमश्रीसोमनाथसंस्कृतविश्वविद्यालयःब्रह्मवैवर्तपुराणम्हैयान् चक्रवातःसुभद्रा कुमारी चौहानद्रौपदी मुर्मूविष्णुपुराणम्मैथुनम्मानवपेशीस्वामी दयानन्दसरस्वतीभारतीयभूसेनालातिनीभाषा२६६विद्याधर सूरजप्रसाद नैपालकलियुगम्बुद्धःगुरुमुखीलिपिःकाव्यप्राकाशः🡆 More