मत्तः परतरं नान्यत्...

श्लोकः

मत्तः परतरं नान्यत्... 
गीतोपदेशः
    मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
    मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः

मत्तः परतरं नान्यत् किञ्चित् अस्ति धनञ्जय मयि सर्वम् इदं प्रोतं सूत्रे मणिगणाः इव ॥ ७ ॥

अन्वयः

धनञ्जय ! मत्तः अन्यत् किञ्चित् परतरं नास्ति । इदं सर्वं सूत्रे मणिगणाः इव मयि प्रोतम् ।

शब्दार्थः

    धनञ्जय = अर्जुन !
    मत्तः = परमेश्वरात्
    परतरम् = उत्कृष्टतरम्
    किञ्चित् = किमपि
    अन्यत् = इतरत् वस्तु
    न अस्ति = न विद्यते
    इदम् = एतत्
    सर्वम् = सकलम्
    सूत्रे = तन्तौ
    मणिगणाः इव = मणिसमूहाः इव
    मयि = परमेश्वरे
    प्रोतम् = योजितम् ।

अर्थः

धनञ्जय ! मदपेक्षया अन्यत् वस्तु किमपि उत्कृष्टतरं नास्ति । एतत् सर्वं तन्तौ मणिसमूहाः इव मयि योजितम् ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

मत्तः परतरं नान्यत्... श्लोकःमत्तः परतरं नान्यत्... पदच्छेदःमत्तः परतरं नान्यत्... अन्वयःमत्तः परतरं नान्यत्... शब्दार्थःमत्तः परतरं नान्यत्... अर्थःमत्तः परतरं नान्यत्... बाह्यसम्पर्कतन्तुःमत्तः परतरं नान्यत्... सम्बद्धाः लेखाःमत्तः परतरं नान्यत्...

🔥 Trending searches on Wiki संस्कृतम्:

नाट्यशास्त्रम्लाट्वियानृत्यम्अक्सिजननिरुक्तकाव्यदोषाःएकावलीस्वराः (सङ्गीतम्)ब्राह्मणम्शर्मण्यदेशःयूरोपखण्डःउल्लेखालङ्कारःसितम्बरभारतस्य राष्ट्रध्वजःभट्टनारायणःकलिंगद्वीपआख्यानसाहित्यम्लोथाल्ब्रूनैकर्कटीवयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्पुरुषःहितोपदेशःसन्तमेरीद्वीपस्य स्तम्भरचनाःहिन्दुधर्मःरघुवर दासआकाशगङ्गामारिषस्भारतेश्वरः पृथ्वीराजःवराङ्गम्इन्द्रियनिग्रहः८८७२७ अगस्तअष्टाङ्गयोगःपञ्चमहायज्ञाःबृहत्कथागुरुमुखीलिपिःडा जे जे चिनायवेदभाष्यकाराःअन्ताराष्ट्रीयमहिलादिनम्सिङ्गापुरम्जे. साइ दीपकनिघण्टु१६०५स्त्रीशिक्षणम्मोलिब्डेनमपञ्चतन्त्रम्समयवलयःरमणमहर्षिःअभिनेतापतञ्जलिःतुर्कमेनिस्थानम्लोहयुगम्कलियुगम्विकिपीडियायास्कःआर्यभटःअनर्घराघवम्३१ मार्चद्युतिशक्तिःवटवृक्षःहैयान् चक्रवातःक्षमा रावकालिदासस्य उपमाप्रसक्तिःप्रदूषणम्केनडारने देकार्तबेट्मिन्टन्-क्रीडाअलङ्कारग्रन्थाःयोगःकार्बोनगुरुग्रहः🡆 More