बिभूतिभूषण वन्द्योपाध्यायः

बिभूतिभूषण वन्द्योपाध्यायः भारतवर्षस्थ लोकप्रिय वङ्गीय कथासाहित्यिकः आसन्। सः मूलतः उपन्यासः लघुकथा च लिखित्वा यशलाभ कृतवान्। पथेर पाँचाली अपराजिता च तस्य सर्वश्रेष्ठ बहुपरिचित उपन्यासः आसन्। विभिध उपन्यासेषु आरण्यक, आदर्श हिन्दु होटेल, इछामती,अशनि संकेत च विशेषरूपेण वर्णनीयमासन्। बिभूतिभूषण उपन्यासं लेखनेन सह प्रायः २० कथाग्रन्थः, काश्चन कैशोराणां पाठ्य उपन्यासः, काश्चन भ्रमनकथा च विषये विरचितमासन्। सः दिनचर्या अपि विरचितमासन्। बिभूतिभूषण विरचित पथेर पाँचाली उपन्यास नित्वा सत्यजित् राव एकं अन्ताराष्ट्रिय चलचित्रं निर्माणं कृतम्। बिभूतिभूषण १९५१ तमे वर्षे इछामती उपन्यासस्य कृते पश्चिमवङ्गस्य सर्वश्रेष्ठ साहित्य पुरस्कारः रवीन्द्र पुरस्कारः च प्राप्तवान।

जन्म परिवारश्च

बिभूतिभूषण पश्चिमवङ्गीयेषु उत्तर २४ परगना जिलायां काचरापाडायां समीपे घोषपाडा-मुरारिपुर नामक ग्रामे मातुलगृहे जन्मलब्धवान। तस्य पितुः गृहम् उत्तर २४ परगना जिलायाः वनगाँ नगरस्य समीपे वाराकपुर नामक ग्रामे आसन्। तस्य पिता महानन्द वन्द्योपाध्याय एकः विशिष्ट संस्कृत पण्डितः आसन्। पाण्डित्य तथा कथाकथनस्य कारणेन सः शास्त्री उपाधिः लब्धवान। बिभूतिभूषणस्य मातुः नाम मृनालिनी देवी। पित्रोः पञ्च सन्तानेषु बिभूतिभूषण जेष्ठपुत्रः आसन्।

शिक्षाजीवनम्

पितुः समीपे बिभूतिभूषणस्य पाठं प्रारम्भम् जातम्।


सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वेणीसंहारम्अनन्यचेताः सततं...आस्ट्रेलियाजार्ज २यमनमई२१ दिसम्बरप्लावनम्१५४२अयोध्याकाण्डम्मीमांसादर्शनम्२५८लातिनीभाषाचम्पूरामायणम्नेप्चून्-ग्रहःविद्युदणुःस्कौट् तथा गैड् संस्थाउद्धरेदात्मनात्मानं...चीनदेशःव्लादिमीर पुतिन२१ फरवरीमोहम्मद रफीपुनर्जन्मआङ्ग्लभाषापुरुषोत्तमयोगःहिन्दूधर्मःभासःएनसङ्गणकम्द्विचक्रिकाधर्मशास्त्रम्१७१२स्वास्थ्यम्१०१लक्ष्मीबाईकणादःनवम्बर १८मध्यमव्यायोगः१४३१अग्रिजेन्तोद्वितीयविश्वयुद्धम्वेदःदिशा पटानीरजनीशःकालिदासःमदर् तेरेसासंस्काराः५ फरवरीसमासःचाणक्यःमनः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चभाषाविज्ञानम्क्लव्डी ईदर्लीमोनाकोभारतस्य इतिहासःसार्वभौम३ अक्तूबरमन्त्रः१००रागद्वेषवियुक्तैस्तु...काव्यम्आयुर्विज्ञानम्सञ्जयःज्यायसी चेत्कर्मणस्ते...१८२६प्रशान्तमनसं ह्येनं...पाटलीपुत्रम्भक्तियोगःमृच्छकटिकम्प्राचीनवंशावलीइण्डोनेशिया🡆 More