पोतकी

एषा पोतकी अपि भारते वर्धमानः कश्चन शाकविशेषः । एषा पोतकी अपि एकविधं सस्यम् अस्ति । अतः एषा पोतकी अपि सस्यजन्यः आहारपदार्थः । एषा पोतकी आङ्ग्लभाषायां Basella alba इति उच्यते । अनया पोतक्या क्वथितं, व्यञ्जनं, भर्ज्यम्, उपसेचनं, दोसा, दाधिकम् इत्यादिकं निर्मीयते ।

पोतकी
पोतकीलता, पुष्पं चापि
पोतकी
पोतकीलता
पोतकी
पोतकीफलम्
पोतकी
पोतक्या निर्मितं भर्ज्यम्
पोतकी
पोतक्या निर्मितं व्यञ्जनम्

Tags:

आहारः

🔥 Trending searches on Wiki संस्कृतम्:

वार्सापारदःअर्थशास्त्रम् (शास्त्रम्)रेडियोमुख्यपृष्ठम्तरुःवायु परिवहनमायावादखण्डनम्ध्वन्यालोकःकर्कटीधात्रीहेनरी ५कस्तूरिमृगःखानिजःभोजपुरीभाषाशाहजहाँपुरम्आश्रमव्यवस्थामनः२२ अगस्त२८अक्सिजनकगलिआरीभाषाइन्डियम्जिबूटीहैयान् चक्रवातःजार्ज बैरनब्रह्मदेशःपानामामेघदूतम्रामायणम्शूद्रःपरिवहनम्अन्त्येष्टिसंस्कारःसङ्गीतम्१९७विल्ञुःकन्याःसंख्याःपोर्ट ब्लेयरमार्शलद्वीपःवेदव्यासःगूगल् अर्त्शनिवासरःसुकर्णोविद्याधर सूरजप्रसाद नैपालद्रौपदी मुर्मूबार्बाडोसविद्युत्सुभाषितरत्नभाण्डागारम्दशकुमारचरितम्१८१५गुरुमुखीलिपिःकालिदासस्य उपमाप्रसक्तिःकोलोराडो स्प्रिंग्स्आश्चर्यचूडामणिः३१ मार्चभूटानचरकःऐतरेयोपनिषत्कर्तृकारकम्शिवःदन्तपालीजे जे थामसनभगवद्गीताफलितज्योतिषम्शिरोवेदनाथ्यालियमन्यायदर्शनम्श्रीहर्षःभगत सिंहलाट्विया७१२शाका जूलूताजिकिस्थानम्🡆 More