पारस्परिकनिधिः

पारस्परिकनिधिः इति शब्दो हि वर्तमाने लुप्तप्रायः। निधिरित्यस्य शब्दस्य अर्थस्तु ज्ञायते एव। तद्यथा- कोषः, धनम्, सम्पत्तिः इत्यादीनां पर्यायः निधिशब्दः। अथ पारस्परिकनिधिः इति अत्र बोध्यम्। आंग्लभाषया पारस्परिकनिधिरिति शब्दः Mutual Fund इत्यनेन प्रसिद्धो वर्तते। अयमेव शब्दः अधुना हिन्दीभाषायामपि प्रचलितः- म्यूचुअल फंड इति। संस्कृते उत मूलहिन्दीभाषायामयं शब्दः पारस्परिकनिधिः इत्यनेन बोध्यते।

पारस्परिकनिधिः किं भवति

पारस्परिकनिधिः (म्यूचुअल फंड) इत्यस्य शब्दार्थस्तु ज्ञातः। अथ ज्ञेयं यत् वस्तुतः पारस्परिकनिधिः किं भवतीति। यथा नाम तथा कर्म। सत्यम्। परस्परं बहुभिः संस्थानैः जनैर्वा (निवेशकैः) धनं संगृह्य एक स्थापनं कृत्वा शेयरविपण्यादिषु (शेयरमार्केट इत्यत्र) तस्योपयोगकार्यं क्रियते येन सः एव पारस्परिकनिधिः इति ज्ञायते।


सम्बद्धाः लेखाः


सन्दर्भः/बाह्यतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

लिक्टनस्टैनबोरियमसावित्रीबाई फुलेवाग्भटःशर्कराकोर्दोबानवदेहलीफिदेल कास्ट्रोनृत्यम्धर्मसूत्रकाराःरक्तम्कवकम्२४६दीपकालङ्कारःबिभीतकीवृक्षःपुर्तगालीभाषाशुनकःपुराणम्क्रिकेट्-क्रीडाप्रपञ्चमिथ्यात्वानुमानखण्डनम्किरातार्जुनीयम्वासांसि जीर्णानि यथा विहाय...लातिनीभाषाममता ब्यानर्जीछन्दोमञ्जरीधात्रीगद्यकाव्यम्उदित नारायणआस्ट्रियाबुर्गोसकारकचतुर्थीस्पेन्द्विचक्रिकानोकियावेनेजुयेलासंस्कृतम्उल्लेखालङ्कारःमाण्डव्यःएल्फ़्रेड हिचकॉकसंस्कृतपञ्चतन्त्रम्कार्बोन३१ मार्च१८७६नक्षत्रम्एरासिस्ट्राटस्८९४शूद्रःउपपदचतुर्थीनाट्यशास्त्रम् (ग्रन्थः)जीवाणुःकुवैतरवीन्द्रनाथ ठाकुरमार्टिन् लूथर् किङ्ग् (ज्यू)भारतीयजनतापक्षःलेतुवाकार्बनतन्त्रवार्तिकम्अर्धचालकाः उत्पादनम्हिन्दूधर्मःकामःपाणिनीया शिक्षाउपवेदःआफ्रिकाखण्डःदक्षिणध्रुवीयमहासागरःचक्रम् (योगशास्त्रम्)कर्कटी८०१मोलिब्डेनमछन्दः२२ अगस्त🡆 More