ऋत्विजः

ऋत्विजः चत्वारः भवन्ति। क्रमेण होता, अध्वर्यः, उद्गाता, ब्रह्मा च ।

होता - आहृानकर्ता, स हि यज्ञावसरे प्रक्रान्तदेवतानां प्रशंसायां रचितान् मन्त्रान् उच्चारयन् देवताम् आह्वायति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां सङ्ग्रह एव ऋग्वेदः ।

अध्वर्युः विधिवद्यज्ञं सम्पादयति, तत्राऽवश्यकमन्त्रा यजूंषि इति, तत्सङ्ग्रहो यजुर्वेदः ।

उद्गाता उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रानुच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः ।

ब्रह्मा तु यज्ञनिरीक्षकः, कृताकृतावेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञस्तदपेक्षितो मन्त्रराशिः अथर्ववेद इति कथ्यते । 

Tags:

ब्रह्मा

🔥 Trending searches on Wiki संस्कृतम्:

उपपुराणानि१०६९७७८मीमांसादर्शनम्करीना कपूर७३१क्लियोपैत्रामध्यप्रदेशराज्यम्जुलियस कैसर६४२१५५७१०५३१००पनसफलम्अक्षरम्१३५५२७इन्द्रियाणां हि चरतां...१७७५१७०११२०२१३७६पुराणम्१३६३जेक् रिपब्लिक्पादकन्दुकक्रीडा११९२जम्बूवृक्षः११६४४२२३३कठोपनिषत्हर्बर्ट् स्पेन्सर्३५२५८३३२४ओडिशीमार्गरेट थाचरब्रह्मदेशःचम्पूकाव्यम्१५७३अमृत-बिन्दूपनिषत्१८३२३५अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या१७६७ज्योतिषम्१२००विकिसूक्तिःआस्ट्रेलियाक्१४८९बाणभट्टःसितम्बर ११संस्कृतविकिपीडियाबृहदारण्यकोपनिषत्भारतस्य इतिहासःकटिःजनवरी १११७०५आदिशङ्कराचार्यःसिंहपुरम्२१३१०२सांख्ययोगःभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)८०५१ मैक्रोकन्ट्रोलर्सुबन्तम्श्रीलङ्का४ जून१३८६अफगानिस्थानम्🡆 More