साम्राज्यम् इण्डो-सिथियन्स्

एते इण्डोस्कैथियन्नाः इण्डो-यूरोपियन्-शकाणां गणीयाः । मूलतः सैबीरियाप्रदेशीयाः । सैबीरियातः ब्याक्ट्रियां प्रति, ततः काश्मीरं प्रति, ततः अग्रिमभारतं च प्रविष्टवन्तः । एते इण्डो-ग्रीक्-जनान् भारततः सम्प्रेष्य अत्र शासनम् अकुर्वन् । एतेषां राज्यं गान्धारतः मथुरापर्यन्तं प्रसृतम् आसीत् ।

सैबीरिया]]प्रदेश
Skyline of सैबीरियाप्रदेश]]

Tags:

गान्धारःभारतम्मथुरा

🔥 Trending searches on Wiki संस्कृतम्:

१५२८६५२४०९४८११७५७८२३३७०१७६३१३७२१०७११२६९५११६३७९८३४१६४२८५९२७१५५९१२६५४४७६३२३४हरिदुष्ट्रः१७०१६०४९६३१०८९७६४१४८२१७२३५४६६१०१६१०२१०आहारः१२६४१७५९५४९१६३५१२९८इण्डोनेशिया४९९१११५१५५३५१४७८४७२२०१संस्कृतम्५४१३३११३१४६०८१६७३१३४२१८२६१२०५३६०९३६१२१९७७९१०८६८४८१७५१७६५७५४१९१४४३८०९७२९२७५८१४६९१८०७१३२७१२२३🡆 More