सन्धिः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "सन्धिः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • सन्धिप्रकरणम् (सन्धिः तः अनुप्रेषितम्)
    अत्यन्तं सामीप्यं संहिता। यत्र संहिता भवति तत्र क्वचित् वर्णव्ययः भवति। अयमेव सन्धिः। वर्णस्य वर्णयोः वा स्थाने यदि अन्यः वर्णः भवति सः आदेशः। (वर्णस्य वर्णयोर्वा...
  • सन्धिः सन्धिः वा निर्मीयते । सन्धिवर्गीकरणं रचनावेगस्य आधारेण कृतम् अस्ति । संरचनायाः आधारेण सन्धयः त्रयः वर्गाः भवन्ति; यथा- 1. तन्तुयुक्ताः सन्धिः 2...
  • पठन्ति एव। ग्रन्थोऽयं कथादृष्ट्या चतुर्षु भागेषु विभक्तोऽस्ति। यथा - मित्रलाभः -- मित्राणां लाभः सम्प्राप्तिः इति मित्र-लाभः । सुहृद्भेदः विग्रहः सन्धिः ‎...
  • मुखम्, प्रतिमुखम्, गर्भः, विमर्शः, निर्वहणं चेति पञ्चापि सन्धयो भवन्ति । सन्धिः नाम कथावस्तुनः खण्डः । अत्र नायकादिषु विलासः अभ्युदयः इत्यादीनां गुणा वर्ण्यन्ते...
  • Thumbnail for अयादिसन्धिः
    स्थूलाक्षरैः युक्तः भागःसन्धिस्वरसन्धिः १.अयादिः सन्धिः(अय् आय् अव् आव्) 1. ए + स्वरः=अय् 2. ऐ + स्वरः=आय् 3. ओ + स्वरः=अव् 4. औ + स्वरः=आव् एकारस्य स्थाने...
  • Thumbnail for सिक्किमराज्यम्
    पराजितः। १८१७ तमे वर्षे आङ्ग्लैः सिक्किम प्रशासकैः सह 'Treaty Of Titalia'-सन्धिः कृता। आङ्ग्लानां डार्जीलिङ्ग स्थलविषये रुचिः आसीत्, कारणं दार्जिलिङ्ग स्थलतः...
  • Thumbnail for यततो ह्यपि कौन्तेय...
    यततः + हि – वसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः ह्यपि = हि + अपि – यण्-सन्धिः यततः = यत् + शतृ (कर्तरि) तस्य । कौन्तेय ! इन्द्रियाणि प्रमथनशीलानि भवन्ति...
  • ब्रह्मज्ञानेन उत्पन्नं तेजः उपनिषत् - ज्ञानं, तत्त्वं, रहस्यम् संहिता - संयोगः सन्धिः - ऐक्यस्थानं कालः वा सन्धानम् - संयोजकं वस्तु प्रवचनम् - अध्यापनम्, विवेचनम्...
  • Thumbnail for कोहिमामण्डलम्
    पुरतः त्रयाणां विधीनाम् आचरणं च कुर्वन्ति । तेषु अग्निना सह शान्त्यर्थं सन्धिः, याचना च भवति यत् अग्निना हानिः न भवतु इति । अपरं च मूषकान् उद्दिश्य प्रार्थना...
  • Thumbnail for प्रसादे सर्वदुःखानां...
    प्रसन्नचेतसः + हि – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः ह्याशु = हि + आशु – यण्-सन्धिः प्रसन्नचेतसः = प्रसन्नं चेतः यस्य सः, तस्य - बहुव्रीहिः तस्यां प्रसन्नतावस्थायाम्...
  • Thumbnail for विषया विनिवर्तन्ते...
    विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः पूर्वरूपं च । अप्यस्य = अपि + अस्य – यण्-सन्धिः रसवर्जम् = रसं वर्जयित्वा – भावे णमुल्प्रत्ययः उपपदसमासश्च । दृष्ट्वा =...
  • Thumbnail for सञ्जयः
    भवितुम् अनुमोदनं कृतवान् । “युद्धेन धर्म: वा अर्थः वा किञ्चिदपि न सिध्यते । सन्धिः एव शान्ते: सर्वोत्तम: उपाय:, धृतराष्ट्र: अपि शान्तिमेव इच्छति, न तु युद्धम्”...
  • Thumbnail for भीमसेन जोशी
    उद्योगप्राप्तिः । क्रि.श. १९४३ तमवर्षे बोम्बायी, निजामरेडियो, इति आकाशवाण्या गानार्थं सन्धिः, सुनन्दा इति कन्यया सह विवाहः । क्रि.श. १९४६ तमवर्षे सवायिगन्धर्वगुरुवरस्य...
  • एकस्वरत्वञ्च सर्वसमासेषु भवत्येव । तादृशं संस्कृतसाहित्यं न वर्तते यत्र सन्धिः समासश्च न स्यात् । न केवलं संकृतसाहित्ये एव अपि तु आङ्ग्लादिभाषास्वपि समासः...
  • तद्रात्रौ चिरसञ्चितमाभरणराशिं चोरैरपहृतमूचे । न द्वारमनावृतकपाटं न च भित्तौ सन्धिः कथं केन चोरितमिति चिन्तयमाना सा कल्पयति - दुहितुरनुरागभाजनेन कालकरण्डेन...
  • इति आख्यातवन्तः । तेलुगुभाषायाः ( अन्यभारतीयभाषाणां च ) प्रमुखः विषयः नाम सन्धिः । तत्र द्वयोः पदयोः अत्यन्तं संनिहिततया उच्चारणात् नवीनं तृतीयं पदम् आविर्भवति...
  • Thumbnail for प्लासीयुद्धम्
    आक्रमणं क्रुतवान् चेदपि प्रयोजनं नाभवत् । फेब्रवरि सप्तमे दिने अलिनगरे सन्धिः अभवत् । फ्रेञ्च गवर्नर जनरल् जोसेफ् फ्राङ्कोयि डूप्ले इत्यस्य अनधिकृतानुमत्या...
  • नागेशभट्टः काशीनिवासी आसीत्। अष्टादशशतकस्य पूर्वार्द्धेऽयं विद्यमान आसीत्। सन्धिः कारकम् उपसर्गः वृत्तिः नामपदम् अव्ययम् लकाराः शाब्दबोधः धात्वर्थः स्फोटः...
  • Thumbnail for तेलङ्गाणाराज्यम्
    पर्यन्तम् इदं नगरं निजाम-शासकानां राजधानी आसीत् । निजाम-शासकैः आङ्ग्लैः सह सन्धिः कृतः । तेन कारणेन निजाम-शासकैः १९४८ पर्यन्तं शासनं कृतम् आसीत् ।...
  • Thumbnail for मणिपुरराज्यम्
    जयसिंह-राज्ञा ब्रिटिश-शासकैः सह सन्धिः कृतः । तेन सन्धिना म्यान्मार-देशस्य आक्रमणं विफलं जातम् । अनन्तरम् ई. स. १८२६ तमे वर्षे याण्डबु-सन्धिः जातः । तेन युद्धं शान्तम्...
  • - कथा - ७ विग्रहः - कथा - ८,९ सन्धिः - कथा - १,२,३ सन्धिः - कथा - ४,५,६ सन्धिः - कथा - ७,८ सन्धिः - कथा - ९,१०,११ सन्धिः - कथा - १२ पञ्चतन्त्रम् वेतालपञ्चविंशति
  • उपकार्या–रचितोपचाराः जानपद–उपदाभिः वन्येतराः तस्य मनुजेन्द्रसूनोः मार्गे निवासाः उद्यान–विहार–कल्पाःबभूवुः॥४१॥ सरलार्थः – सन्धिः समासः मल्लिनाथटीका रघुवंशे पञ्चमः सर्गः
  • सन्धिः, पुं, (सन्धानमिति । सं + धा + किः ।) राजादीनां षड्गुणान्तर्गतगुणविशेषः । स तु स्वर्णादिदानेन बन्धुभिः प्रीत्युत्पादनात् मित्री- करणम् । मेल इति
  • अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् ॥ - तैत्तिरीयोपनिषत् १-३ आचार्यः पूर्वरूपम्, शिष्यः उत्तररूपम् । विद्या सन्धिः, प्रवचनं सन्धानम्
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

१४६२६६२६३२१७४६५३८३७११५९७९३७१७६३१२१३०३९२९८८०१०३८५५९५५०६२२७६१७७७३६५९५९७१३८७७८०२१५८३१३९८१५४९१३६२१००७९४८१८१९८४२९३५२८८७५८३५६१९६१६४५१२७५९०६३५२०१११५८२८६१३७४६२३४५५८७७१४१४१६१३९७१४८४७६६६१११७७४१४५४१२५५१५८१४१५१९५३२४६७५६२१६४१३३६९२७१६३८८८३७३१२६७८३१२०८३७५१६७३१३५४७३१६१२४८७🡆 More