हितोपदेशः

हितोपदेशः (Hithopadesha) व्यावहारिक-नैतिक-राजनैतिकज्ञानेः पूर्णः लघुकथानां हृदयग्राही सङ्ग्रह अस्ति। सुकुमार

हितोपदेशः

हितोपदेशः पञ्चतन्त्रस्य परिष्कृता काचित् आवृत्तिः चेदपि स्वतन्त्रग्रन्थत्वेन एव तस्य ख्यातिः अस्ति। तस्य हितोपदेशस्य रचयिता नारायणभट्टः (नारायणपण्डितः)। एषः वङ्गदेशीयः। एषः धवलचन्द्र्स्य आश्रये आसीत्। एतस्य् कालः क्रि श १० इति पण्डिताः अभिप्रयन्ति। यद्यपि पञ्चतन्त्रस्य आधारेण एषः ग्रन्थः रचितः, तथापि अन्यग्रन्थेभ्यः अपि अत्र कथाः स्वीकृताः। महाभारतात् स्वीकृता मुनिमूषककथा, वेतालपञ्चविंशतितः स्वीकृता वीरवरकथा इत्यादीनि अत्र उदाहरणानि। हितोपदेशस्य भाषा अतीव सरला। संस्कृतभाषाबोधनं नीतिबोधनं च एतस्य लक्ष्यम् इति कविः स्वयम् उक्तवान् अस्ति। संस्कृताभ्यासिनः सर्वे प्रायः एतं ग्रन्थं पठन्ति एव।

ग्रन्थोऽयं कथादृष्ट्या चतुर्षु भागेषु विभक्तोऽस्ति। यथा -

  1. मित्रलाभः -- मित्राणां लाभः सम्प्राप्तिः इति मित्र-लाभः ।
  2. सुहृद्भेदः
  3. विग्रहः
  4. सन्धिः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

लक्सम्बर्गऋग्वेदःसत्यम्पृथ्वीआयर्लैंडईजिप्तदेशः६०५उर्दू२८ नवम्बरस्तोत्ररत्नम्विशिष्टाद्वैतवेदान्तःपुणेराजस्थानराज्यम्कोलोम्बियाप्रजातन्त्रम्२३ अगस्तयदा यदा हि धर्मस्य...१९०८सितम्बर ७जार्ज ३संख्याःमारिषस्४३८१८९९विश्वकोशःस्विट्झर्ल्याण्ड्कुरआन्१८ अप्रैलरामायणम्अर्णोराज चौहानबुल्गारियाविक्टोरियासांख्ययोगःआयुर्विज्ञानम्संस्कृतम्भाषाकुटुम्बः२१ मार्चनैट्रोजन्वर्णाश्रमव्यवस्थाशूरसेनःमाधवी१४३१उनउननिलियमसाओ पाओलोन्उजबेकिस्थानम्सूडान१४०१यमनबास्टन्नाभिः१७६९छन्दः९६३कलिङ्गफलम्छन्दश्शास्त्रम्सुभाषितानिटंजानियाजार्ज ५सऊदी अरबसंयुक्ताधिराज्यम्१७३३प्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)कार्यव्याधि चिकित्सापापुआ नवगिनीचार्ल्स २ग्रन्थिशास्त्ररक्तदुर्गम्ओषधयः१२ अक्तूबरमुख्यपृष्ठम्ग्रामःकेनडा🡆 More