मन्त्रः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "मन्त्रः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • मन्त्रः (Mantra) वेदसम्बद्धः शब्दः। आपस्तम्बे प्रोक्तञ्च – ‘मन्त्रब्राह्मणयोर्वेदनामधेयम्॥' येन हि यज्ञयागानामनुष्ठानं निष्पन्नतामुपैति देवतानाञ्च स्तुतिविधानं...
  • Thumbnail for गायत्री (मन्त्रः)
    मन्त्रेण सवितृदेवस्य आवाहनं क्रियते इत्यतः अयं मन्त्रः सावितृमन्त्रः इत्यपि प्रसिद्धः । अयं च मन्त्रः महर्षिणा विश्वामित्रेण लिखितः इति केचित् अङ्गीकुर्वन्ति...
  • स्वधा अहम् अहम् औषधम् मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहं हुतम् ॥ १६ ॥ अहं क्रतुः, अहं यज्ञः, अहं स्वधा, अहम् औषधम्, अहं मन्त्रः, अहम् आज्यम्, अहम्...
  • उदाहृतवान् अस्ति । अयं मन्त्रः सर्वज्ञः ईश्वरः एव जगत्कारणीभूतः इति सूचयति । अपि च ब्रह्मसूत्राणां चमसाधिकरणे (१-४-८) अस्याः उपनिषदः मन्त्रः विषयवाक्यं जातमस्ति...
  • यजुर्वेदस्य रूद्राऽध्यायस्थितः एकः मन्त्रः । अत्र शिवस्य स्तुतिः विद्यते । शिवः मृत्युञ्जयः इति मन्वन्ते । सोऽयं मन्त्रः मृत्युञ्जयेति - सञ्चिका:Shiva stops...
  • Thumbnail for यजुर्वेदः
    अतीवोपयोगित्वेन नितान्तं प्रख्यातोऽस्ति । अष्टादशाध्याये वसोर्धारासम्बन्धी मन्त्रः निर्दिष्टोऽस्ति । तदनन्तरं त्रिष्वध्यायेषु (१९-२१ अ० ) सौत्रामणि-यज्ञस्य...
  • Thumbnail for कात्यायनी
    कात्यायिन्यै च विद्महे कन्याकुमार्यै च धीमही तन्नो दुर्गी प्रचोदयात् इति मन्त्रः । दुर्गामतुः षष्टरूपस्य नाम कात्यायनी इति । अस्य आराधनायाः दिने साधकस्य...
  • Thumbnail for काली
    एतां तस्य निकटं युगलं कृतवन्तः । कालिकापुराणे एषा आदिशक्तिः इति वर्णिता । मन्त्रः ॐ क्रीं काल्यै नमः ॥ बीजमन्त्रः ॐ ह्रीं श्रीं क्रीं परमेस्वारी कलिकायै...
  • शुक्लयजुर्वेदस्य ईशावास्योपनिषदि कर्मसिद्धान्तस्य प्रतिपादयिता रहस्यमयोऽयं मन्त्रः -- 'कुर्वन्नेवेह कर्माण जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न...
  • शास्त्रसम्मतो न विद्यते, यत्र अन्नं परेभ्यः न दीयते, यत्र स्वरादिशुद्धः मन्त्रः नास्ति, यत्र दक्षिणा अपि नास्ति, यश्च अश्रद्धया क्रियते सः तामसः इति कथ्यते...
  • ज्ञेया शिवात्मिका।। इति।। (तन्त्रसद्भावे) मन्त्रः संसारात् मोचयति परे शिवे योजयति साधकः येन त्रायते स एव मन्त्रः। यथा--- मयोक्तानि च तन्त्राणि मद्भक्ता ये...
  • अविनीतस्वामिभावादस्वामित्वं श्रेयः । मन्त्रकाले न मत्सरः कर्तव्यः । षट्कर्णात् भिद्यते मन्त्रः । नातप्तलोहो लोहेन सन्धीयते । राज्ञः प्रतिकूलं नाचरेत् । नदेवचरितं चरेत्...
  • Thumbnail for गुरुग्रहः
    वैढूर्यम्, काव्यज्ञानम्, सद्विनियोगः, वातः, श्लेष्म, अग्निमान्द्यम्, दन्ताः, मन्त्रः, वेदान्तः, ब्राह्मणभक्तिश्रद्धा, कीर्तिः, गौरवम्, विद्या, विज्ञानम्, उन्नताशयः...
  • ग्रन्थेषु सर्वप्रथमं महासरस्वतीदेव्याः पूजां कुर्वन्ति स्म । कश्चित् सरस्वती-मन्त्रः अधः प्रदत्तः अस्ति । तस्य नित्यपठनं करणीयम् । सरस्वती माया दृष्टा विणा...
  • Thumbnail for अग्निः
    भूत्वा------------ पचाम्यन्नं चतुर्विधम्’) अग्नेः सर्वान्तर्यामित्वम् अधो निर्दिष्टः मन्त्रः स्पष्टं निरूपयति – गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्च स्थातां...
  • मननात् त्रायत इति मन्त्रः मननत्राणधर्मणो मन्त्राः । तन्त्रशास्त्रे उक्तं यत् – मोचयन्ति च संसाराद् योजयन्ति परे शिवे । मननत्राणधर्मित्वात्तेन मन्त्रा...
  • Thumbnail for जैनधर्मः
    दार्शनिकपरम्परा वर्तते । मन्त्रः एका शक्तिः वर्तते इति स्पष्टम् । नवकारः मन्त्रः जैनधर्मस्य आद्यमहामन्त्रः अस्ति । अयं मन्त्रः वैश्विकः, गुणपूजकः, असाम्प्रदायिकश्च...
  • उपस्थापयितुं शक्यते । शौनकीयाथर्वसंहितायाः प्रथमकाण्डस्य तृतीयसूक्तस्य प्रथमो मन्त्रः निम्नप्रकारकोऽस्ति। विद्याशरस्य पितरं पर्जन्यं शतवृष्ण्यम्। तेनाते तन्वे...
  • Thumbnail for प्रणवयोगः
    प्रणव इति व्यवह्रियमाणः ॐ कारः शक्तेः मूलरूपं सत् मन्त्ररूपेण जप्यते । मन्त्रः सार्थशब्दानां समूहः, यस्मिन् विद्यमानया शब्दकम्पनोद्भूतशक्या अस्माभिः उद्दिष्टाः...
  • Thumbnail for कन्याः
    वधूर्भवति यत् सुपेशाः, स्वयं सा मित्रं वनुते जने चित् (ऋ. १०/२७/१२) इति मन्त्रः प्राप्यते । या वधूः स्वयमात्मनैव जनेचित् जनमध्येऽवस्थितिमिति मित्रं प्रियमर्जुननलादिकं...
  • इत्यस्माद् धातोर्बाहुलकादौणादिकोऽभच् प्रत्ययः। (सजोषसः) समानप्रीतिसेविनः। अयं मन्त्रः (शत॰ २.५.२.२१) व्याख्यातः॥४४॥ अन्वयः—वयं करम्भेण सजोषसो रिशादसः प्रघासिनोऽतिथीन्
  • मन्त्रः, पुं, (मन्त्र्यते गुप्तं परिभाष्यते इति । मत्रि गुप्तभाषणे + घञ् । यद्वा, मन्त्रयते गुप्तं भाषते इति । मत्रि गुप्तभाषणे + अच् ।) वेद- भेदः । स
  • १. अन्योन्यमनिमास्थाय यत्र सम्प्रति भाष्यते । न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते। (युद्धकाण्डः ६/१४) २. ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा
  • स्तुतिः।अघोरात् न अपरः मन्त्रः न अस्ति तत्त्वं गुरोः परम्।। अन्वयः- महेशात् अपरः देवः न अस्ति । महिम्नः अपरा स्तुतिः न अस्ति ।अघोरात् अपरः मन्त्रः न अस्ति । गुरोः
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

गोवाराज्यम्बुद्धःमधुकर्कटीफलम्शाका जूलूशुक्लरास्याहीरोफिलस्भासः८ अगस्त१८३मिखाइल् गोर्बचोफ्ऐतरेयब्राह्मणम्१७२०संस्कृतम्संस्कृतविकिपीडियासप्ताहःन चैतद्विद्मः कतरन्नो गरीयो...जुलियस कैसरईथ्योपियाकाफीपेयम्८८७नियोनशिक्षासितम्बरन्यायदर्शनम्बुद्धचरितम्वैदिकसाहित्यम्समारियमश्रीशङ्कराचार्यसंस्कृतसर्वकलाशालाजीवाणुः१०५६कीटःकालमेघःब्रह्मअन्नप्राशनसंस्कारःएस् एम् कृष्णाऐतरेयोपनिषत्गुरुमुखीलिपिःभारतीयसंस्कृतेः मूलतत्त्वानिचाडएरासिस्ट्राटस्६ फरवरीजातीफलम्ज्ञानविज्ञानतृप्तात्मा...समयवलयःपरिशिष्टम्मन्दारिनभाषासऊदी अरबधर्मशास्त्रप्रविभागःउत्तमः पुरुषस्त्वन्यः...ज्योतिराव गोविन्दराव फुले२२ जनवरी१६ अप्रैलजमैकाभीष्मःझांसी लक्ष्मीबाईध्यानाभाव-अतिसक्रियता-विकारःद्रौपदी मुर्मूसाहित्यदर्पणःवेल्लूरुमण्डलम्कथासाहित्यम्नीतिशतकम्संस्कृतवाङ्मयम्ताजिकिस्थानम्बृहत्कथाकेसरम्नक्षत्रम्सर्पण-शीलःयवाग्रजः२२ दिसम्बर🡆 More