चेत्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "चेत्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • अव्ययपदानां उदाहरणानि अधस्तात् अव्ययम् संस्कृत व्याकरण...
  • Thumbnail for ज्यायसी चेत्कर्मणस्ते...
    ॥ १ ॥ ज्यायसी चेत् कर्मणः ते मता बुद्धिः जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ जनार्दन ! बुद्धिः कर्मणः ज्यायसी ते मता चेत्, केशव ! तत् घोरे...
  • Thumbnail for अथ चेत्त्वमिमं धर्म्यं...
    पापमवाप्स्यसि ॥ ३३ ॥ अथ, चेत्, त्वम्, इमम्, धर्म्यम्, संग्रामम्, न, करिष्यसि । ततः, स्वधर्मम्, कीर्तिम्, च, हित्वा, पापम्, अवाप्स्यसि ॥ अथ चेत् त्वम् इमं धर्म्यं...
  • Thumbnail for वासकसस्यम्
    वयोमानवतां बालानां कृते अर्धचमसमितं केवलं दातव्यम् । ४. पिटकाः जाताः चेत्, कण्डूतिः जायते चेत्, चर्मरोगेषु सत्सु च अस्य वासकसस्यस्य पर्णानि सम्यक् पेषयित्वा...
  • Thumbnail for एला
    चूर्णस्य सेवनेन मूत्रविसर्जनसमये क्लेषः अस्ति चेत् अपगच्छति । अस्य चूर्णस्य सेवनेन मूत्रोत्पत्तौ समस्या विद्यते चेत् परिहृता भवति । एलायाः हितकरः गन्धः विद्यते...
  • Thumbnail for क्षीरम्
    कफं, धातून्, मेधस् च न्यूनीकरोति । १३. अधिका जीर्णशक्तिः अस्ति चेत्, निद्रा न आगच्छति चेत्, उष्णप्रकृतियुक्तानां च महिष्याः दुग्धं हितकरं भवति । १४. दोहनस्य...
  • Thumbnail for यष्टी
    मूलं ३ – ५ ग्रां यावत् औषधत्वेन दातुं शक्यते । १२. वातजन्यः शुष्ककासः बाधते चेत् यष्टीं, द्राक्षाम्, आमलकस्य चूर्णं च ६ ग्रां यावत् पेषयित्वा १२ ग्रां यावत्...
  • Thumbnail for शिग्रुः
    चेत् शिग्रोः मूलस्य कषायः सेवनीयः । पर्णानि पिष्ट्वा लेपयन्ति चेत् मूलव्याधेः अङ्कुरः नष्टः भवति । प्रधानमूलस्य अहितम् खण्डं धृष्ट्वा लेपयन्ति चेत् दद्रुमण्डलं...
  • षड्त्रिंशत्तमः(३६) श्लोकः । अपि चेत् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेन एव वृजिनं सन्तरिष्यसि ॥ ३६ ॥ अपि चेत् सर्वेभ्यः पापेभ्यः पापकृत्तमः...
  • Thumbnail for चन्दनम्
    विसर्जनस्य अवसरे ज्वलनं जायते चेत् अस्य श्रीगन्धस्य कषायं पातव्यम् । ९. अतीव स्वेदः जायते चेत्, स्वेदः दुर्गन्धयुक्तः चेत् च अस्य चूर्णं शरीरे लेपनीयम्...
  • Thumbnail for हरिताक्षवृक्षः
    घातयित्वा मधुना अथवा गुडेन सह खादति चेत् पित्थसम्बद्धरोगाः उपशान्ताः भवन्ति । अस्य मूलानि जले निमज्ज्य जलं पिबति चेत् शरीरं शीतलं करोति । त्वचः चूर्णं तिलतैलेन...
  • Thumbnail for उत्सीदेयुरिमे लोका...
    उत्सीदेयुः इमे लोकाः न कुर्यां कर्म चेत् अहम् सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ २४ ॥ अहं कर्म न कुर्यां चेत् इमे लोकाः उत्सीदेयुः । सङ्करस्य...
  • Thumbnail for भारतस्य राष्ट्रध्वजः
    अनेन परिवर्तनेन सह सन्तुष्टः नासीत् । परन्तु सर्वैः राष्ट्रध्वजः स्वीकृतः चेत्, अहमपि स्वीकरोमि इति तस्य मनसि आसीत् । ध्वजस्य नियमाः संसदि चर्चिताः संसदसदस्यैः...
  • Thumbnail for ध्यायतो विषयान्पुंसः...
    विषये क्रोधः समुद्भवति चेत्, तस्य क्रोधस्य मूले रागः अवश्यमेव भवति । नीतिविरुद्धं कार्यं कुर्वाणस्य दर्शनेन तस्मात् क्रोधः भवति चेत्, नीतौ रागः अस्ति । अपमाननं...
  • Thumbnail for तानसेनः
    ग्वालियर् नगरस्य विषये वचनमेकम् अस्ति । अत्र बाला क्रन्दन्ति चेत् रागः श्रूयते, शिलाखण्डः लुण्ठति चेत् तालः श्रूयते इति । अनेन नगरेण प्राचीनकालात् अद्यपर्यन्तं...
  • Thumbnail for नारायणगुरुः
    निकटं सम्पर्कं संरक्षितवान् । देवस्य सेवां करोति चेत् कस्यचिदेकस्य प्रगतिः, किन्तु देशसेवां करोति चेत् अनेकेषां माङ्गल्यं भवति । अतः देशसेवा एव ईशसेवा...
  • Thumbnail for चातुर्मास्यव्रतम्
    चिन्तयन्ति बहवः । शास्त्रवाक्यानुसारम् एतत् सर्वैः अपि आचरणीयं पर्व । न आचरन्ति चेत् प्रत्यवायदोषः भवति इति उच्यते । चत्वार्येतानि नित्यानि चतुराश्रमवर्णिनाम्...
  • Thumbnail for नारदपुराणम्
    शिवस्यच विवरणानि समन्त्रपूर्वकं लभ्यन्ते। अस्य पुराणस्य वैशिष्ठ्यं किम् इति चेत्, १८ पुराणानां विषयानुक्रमणिका विस्तृतरूपेण विद्यते अस्मिन् पुराणे। अनेन संक्षेपेण...
  • Thumbnail for पुनर्नवा
    नामके रोगे, आन्तरिकेषु शोथेषु च इदं हितकरम् । इदं मध्यमप्रमाणेन उपयुज्यते चेत् श्वासरोगः अपि अपगच्छति । अस्य अधिकेन प्रमाणेन सेवनेन वमनं भवति । अनेन निर्मितानि...
  • Thumbnail for वेदाविनाशिनं नित्यं...
    वचनात् न वाचिकानां कायिकाना च संन्यासः इति चेत् न सर्वकर्माणि इति विशेषितत्वात्।  मानसानामेव सर्वकर्मणामिति चेत् न मनोव्यापारपूर्वकत्वाद्वाक्कायव्यापाराणां...
  • गोप्रदानरूपयवातिचरितकथनम् ।। 1 ।। 3-198-3 विद्वेषणं याचकस्य द्वेषम्। प्रीत्यैव ददासि चेत् ग्रहीष्यामीत्यर्थः ।। 3-198-4 हे दद्य ददो हानं तदर्ह ।। 3-198-5 रोहिणीनां
  • प्रीता चेत् परदेवता च यदि चेद्वेदाः प्रमाणं हि चेत् । शाक्तीयं यदि दर्शनं भवति चेदाज्ञाप्य मोघास्मि चेत् स्वातन्त्र्या अपि कौलिकाश्च यदि चेत् स्यान्मे
  • सुखार्थी चेत् त्यजेत् विद्यां विद्यार्थी चेत् त्यजेत् सुखम् । सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥
  • धारणीयवेगाः, कस्य कृते किं हितं, किमहितं, उचितम् अहितं वर्जनीयं चेत् तस्य क्रमः, अनुचितं सेवनीयं चेत् तस्य क्रमः, यथाप्रकृति आहारः च मलायनस्य रोगाः, तेषाम् औषधं
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

८०अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यापाणिनिःआन्ध्रप्रदेशराज्यम्उत्तमः पुरुषस्त्वन्यः...१७७४अलङ्काराःकारकचतुर्थीहीरोफिलस्चन्द्रपुरम्यास्कः१००ज्ञानविज्ञानतृप्तात्मा...मालतीकेनडाशिक्षाविलियम वर्ड्सवर्थविष्णुःपरिशिष्टम्डा जे जे चिनायकाव्यप्राकाशः१८३अभिनेताकादम्बरीहोलीपर्वरजनीकान्तःकथामुखम्आत्मकालिफोर्नियावयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्अनर्घराघवम्द्रौपदी मुर्मूअर्धचालकाः उत्पादनम्१८४१नक्षत्रम्रुय्यकःअस्माकं तु विशिष्टा ये...यदक्षरं वेदविदो वदन्ति...माक्स् म्युलर्अक्तूबर ११उपवेदःजनवरी २२अरबीभाषामधु सप्रेबुद्धःज्योतिराव गोविन्दराव फुलेहेनरी ५द्वन्द्वसमासःरमणमहर्षिःश्रीलङ्काप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)छन्दोमञ्जरीयोगःजीवाणुःयोगी आदित्यनाथःतरुःव्याकरणम्९ दिसम्बरपश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्१६०५वेल्लूरुमण्डलम्अर्थालङ्कारःअकिमेनिड्-साम्राज्यम्आहारःपाकिस्थानम्मोहम्मद रफीवेदाङ्गम्भगत सिंहनृत्यम्🡆 More