अध्यापकः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "अध्यापकः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for अध्यापकः
    यः अध्यापनं, पाठनं वा करोति सः अध्यापकः । अस्माकं भारतदेशे तु अध्यापकस्य स्थानम् अत्यन्तम् उच्चं स्थानम् अस्ति । विकिमीडिया सामान्ये अध्यापनfम्...
  • गम् धातोरर्थः संयोगरुपं फलं, तदनुकूलक्रिया च । गमनक्रियाश्रयः अध्यापकः । अतः अध्यापकः कर्ता । गम्यते इत्यत्र तेइति प्रत्ययस्य अर्थः कर्म, न तु कर्ता...
  • मूकाम्बिका च । अयं संस्कृतं सङ्गीतं च अधीतवान् । किन्तु वृत्त्या कन्नड-अध्यापकः । मङगलूरुनगरे विद्यमानायां केनराप्रौढशालायां १९११ तः १९४८ तमवर्षपर्यन्तं...
  • विद्याभूषणः काव्यतीर्थश्चट्टलनगरीमधिवसति वङ्गदेशे। अस्य पिता विश्वेश्वरः अध्यापकः ‘कृतिरत्नम् आसीत्, माता च कुसुमकामिनीदेवी । अस्य कुलगुरुः श्रीमन्महेशचन्द्रो...
  • जन्म प्राप्तवान् । अस्य पिता मैलारय्यः, माता भागीरथम्मा च । अयं वृत्त्या अध्यापकः । मैसूरुविश्वविद्यालयः कवेः कार्यक्षेत्रम् । कविः नवोदयसाहित्यस्य प्रवर्तकः...
  • Thumbnail for भीमराव रामजी आंबेडकर
    मातृवात्सल्येन पुपोष । भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत् । करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत् ।"अम्बावाडेकर"...
  • । पिता रामचन्द्ररावः, माता सीतम्मा । एम्. ए पदवीं प्राप्य आरम्भे आङग्ल-अध्यापकः आसीत् । तदनन्तरं एल्.एल्.बी परिक्षायाम् उत्तीर्णतां प्राप्य १९२० तमे वर्षे...
  • विद्यावारिधेः प्राप्त्यनन्तरं स्वीयं मातृसंस्थायां काङ्गडिविश्वविद्यालये अध्यापकः जातः । ततः सः वेदविभागस्य प्राध्यापकरूपेण विभागप्रमुखरूपेण च कार्यम् अकरोत्...
  • Thumbnail for नन्दमूरि तारक रामारावः
    दरिद्रः च) १९७२ तमवर्षे सर्वश्रेष्ठ तेलुगु अभिनेता - बडि पन्तुलु (पाठशालाम् अध्यापकः) १९६८ तमवर्षे पद्मश्री १९७८ तमवर्षे 'आन्ध्र-विश्वविद्यालयतः' 'डाक्टरेट्'...
  • Thumbnail for लता मङ्गेशकर
    अभवत् । लतया औपचारिकी शिक्षा विशेषरूपेण न प्राप्ता । कदाचित् शालायाम् अध्यापकः उपक्षिप्तवान् । अतः भीता एषा पुनः कदापि पाठशालां न गतवती । नाटकमञ्चः एव...
  • Thumbnail for धोण्डो केशव कर्वे
    गणितविषये स्नातकपवीम् अवाप्नोत् । स्नातकः सन् एषः एल्फिस्ट्न् विद्यालये अध्यापकः अभवत् । कर्वेवर्यस्य विवाहः तस्य पञ्चदशे वयसि अभवत् । स्नतकपदविसमापनकाले...
  • Thumbnail for चन्द्रशेखर कम्बार
    विविधमुखप्रतिभानां सङ्गमः । कविः, नाटकरचयिता, सङ्गीतनिदेशकः, चलच्चित्रनिदेशकः, अध्यापकः, जानपदज्ञः, प्रशासकः च भूत्वा देशसेवां कुर्वन् तिष्ठति । बेङ्गळूरुविश्वविद्यालये...
  • Thumbnail for भीमसेन जोशी
    अस्य पिता गुरुराजजोशी संस्कृतभाषायाः पण्डितः गदगस्य मुन्सिपल् शालायाः अध्यापकः आसीत् । क्रमेण बागलकोटेनगरस्य बसवेश्वरप्रौढशालायाः मुख्योपाध्ययः अपि अभवत्...
  • अपि सम्पादितवान्। मास्तिवर्यः प्रेसिडेन्सिमहाविद्यालये सार्धैकमासं यावत् अध्यापकः सन् कार्यं कृतवान् । बेङ्गळुरुनगरम् आगत्य सिविल् परीक्षां स्वीकृत्य तत्रापि...
  • अभवत् । आङ्गलभाषया स्नातकोत्तरपदविं प्राप्तवान् । विविधेषु विद्यालयेषु एषः अध्यापकः प्राध्यापकः प्रांशुपालः च आसीत् । "न्याषनल् बुक ट्रस्ट अफ् इन्डिया" इत्यस्य...
  • सः सुवर्णपदकमपि अलभत्। शिशुमन्दिरे, प्राथमिकशालायां, माध्यमिकशालायां च अध्यापकः आसीत् । अन्ते बेङ्गलूरुनगरे सेन्ट्र्लमहाविद्यालये उपन्यासकः भूत्वा १९६४...
  • Thumbnail for भगत सिंह
    दिनद्वये एव सः अध्यापकः भगतसिंहस्य बुद्धिकुशलतां ज्ञातवान् । 'एतं बालकं अहं किं वा पाठयामि ? सः पूर्वमेव सर्वं पठितवान्' इति अध्यापकः किषनसिंहम् उक्त्वा...
  • तथा विदेशेषुच स्वसिद्धान्तप्रवचनानि दत्तानि आसीत्। सः दर्शनशास्त्रस्य अध्यापकः आसीत्। अस्य काश्चन विचारधाराः विवादोत्पादकाः आसन्। उदाहरणार्थं महात्मागान्धेः...
  • Thumbnail for मदनमोहन मालवीय
    आङ्ग्लपाठशालायां प्रवेशितवन्तौ पितरौ । गोर्धन-महोदयः आङ्ग्लपाठशालायाम् अध्यापकः । सः शिक्षक इव अत्यन्तं कठिनं व्यवहरति स्म सः । समये पाठशालायां भवेयुः...
  • Thumbnail for हर्मन् जोसेफ् म्यूल्लर्
    प्राविशत् । तत्र द्वितीयस्य वर्षस्य अध्ययनस्य अवसरे इ.बि.विल्सन् नामकः अध्यापकः अस्मिन् जीवविज्ञाने आसक्तिम् अजनयत् । १९१० तमे वर्षे एषः हर्मन् जोसेफ्...
  • अध्यापकः]] अध्यापकः, त्रि, (अधि + इङ् + णिच् + ण्वुल् ।) अध्यापनकर्त्ता । पाठगुरुः । अध्यापयिता । तत्प- र्य्यायः । उपाध्यायः २ । इत्यमरः ॥ अध्यापकः [adhyāpakḥ]
  • यदा वयम् अध्यापकः इति शब्दं शृणुमः तदा तत्क्षणं पाठयिता ज्ञानप्रदाता इत्यादयः अर्थाः मनसि आगच्छन्ति । यः ज्ञानं प्रति प्रापयति नयति छात्रान् इति शास्त्रीयः
  • do you work now ? यन्त्राकारे उद्योगः । = I work in a factory. ग्रामे अध्यापकः अस्मि । = I am a teacher in a village. इदानीं कुत्र वासः ? = Where are
  • १. हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः । तपस्विनस्तपः सिद्धिं यान्ति त्वं तपसां प्रभुः ॥ कुमार० १० । १९॥ २. निधत्से हुतमर्काय स पर्जन्योऽभिवर्षति
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

कथामुखम्नागेशभट्टःजर्मनभाषाअधिगमःकदलीफलम्हेनरी ५प्राचीनभौतशास्त्रम्प्रदूषणम्वाग्भटःमत्स्याःलेतुवाअभिज्ञानशाकुन्तलम्२२ अगस्तमेघदूतम्१२३०आहारःमनः१४ मार्चलवणम्इराक्मुख्यपृष्ठम्संस्कृतवर्णमालासमावर्तनसंस्कारःबुद्धःवायुःटेनिस्-क्रीडाजमैकामन्दारिनभाषाद्वन्द्वसमासःद्वादशज्योतिर्लिङ्गानिकर्कटरोगःफलितज्योतिषम्अध्यापकःवेदःजयपुरम्स्त्रीरमणमहर्षिःऐतरेयब्राह्मणम्मुखपृष्ठंगुरुमुखीलिपिःचम्पादेशःसङ्गीतम्ए पि जे अब्दुल् कलाम्साईकोम् मीराबाई चानुः१८७६धर्मसूत्रकाराःधारणाजलनामकरणसंस्कारःवाशिङ्ग्टन् डि सिदन्तपालीसंस्कृतवाङ्मयम्बिलियर्ड्स्-क्रीडाआश्रमव्यवस्थाहीलियम्स्वराः (सङ्गीतम्)कर्णाटकदक्षिण-आफ्रिकावर्षःमध्यमव्यायोगःअयःधूमलःममता ब्यानर्जीआग्नेयभाषाःबेल्जियम्रुय्यकःशूद्रःमार्टिन् लूथर् किङ्ग् (ज्यू)३१ मार्चअर्थालङ्कारःतैत्तिरीयोपनिषत्विद्युत्रसःपतञ्जलिः🡆 More