न च मत्स्थानि भूतानि...

श्लोकः

न च मत्स्थानि भूतानि... 
गीतोपदेशः
    न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
    भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः

न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् भूतभृत् न च भूतस्थः मम आत्मा भूतभावनः ॥ ५ ॥

अन्वयः

(वस्तुतः) भूतानि मत्स्थानि न । भूतभृत् च भूतभावनः च मम आत्मा भूतस्थः न । ऐश्वरं मे योगं पश्य ।

शब्दार्थः

    भूतानि = सकलवस्तूनि
    न च = न अपि
    मत्स्थानि = मयि स्थितानि
    भूतभृत् = भूतधृत्
    भूतस्थः = भूतस्थितः
    न च = न अपि
    मम = मे
    आत्मा = स्वरूपम्
    भूतभावनः = भूतोवकरः
    मे = मम
    ऐश्वरम् = असाधारणम्
    योगम् = अघटितघटनाचातुर्यम्
    पश्य = अवलोकय ।

अर्थः

यद्यपि अहं भूतानि सृजामि, तानि धारयामि तथा पालयामि इति तानि भूतानि मयि सन्ति इति सर्वे निर्णयन्ति, तथापि सरहितत्वात् भूतानि मयि न सन्ति इति वस्तुस्थितिः । इदमेव मम अघटित - घटनाचातुर्यरूपम् ऐश्वर्यम् । तदेव मम मायावैभवम् ।

सम्बद्धसम्प्र्कतन्तुः

सम्बद्धाः लेखाः

Tags:

न च मत्स्थानि भूतानि... श्लोकःन च मत्स्थानि भूतानि... पदच्छेदःन च मत्स्थानि भूतानि... अन्वयःन च मत्स्थानि भूतानि... शब्दार्थःन च मत्स्थानि भूतानि... अर्थःन च मत्स्थानि भूतानि... सम्बद्धसम्प्र्कतन्तुःन च मत्स्थानि भूतानि... सम्बद्धाः लेखाःन च मत्स्थानि भूतानि...

🔥 Trending searches on Wiki संस्कृतम्:

१६०४इहैव तैर्जितः सर्गो...सिक्किमराज्यम्कर्पूरमञ्जरीशाहु ४ (कोल्हापुर)बृहत्कथामञ्जरी४२७शाब्दबोधःबोधायनः१६१३अथ व्यवस्थितान् दृष्ट्वा...१७ सितम्बर१६७५पञ्चगव्यम्सांख्ययोगःपुनर्जन्म९००२ सितम्बरपीठम्अहिंसा८२३स्वास्थ्यम्मुहम्मद इकबालचतुर्दशीसङ्गीतम्समयवलयः७३६गौतमबुद्धःयूटाहस्वप्नवासवदत्तम्अप्पय्यदीक्षितः१ अक्तूबरसंयुक्तराष्ट्रसङ्घःग्रेगोरी-कालगणनासम्भाषणसन्देशः१२ फरवरीस्महम्मद् हनीफ् खान् शास्त्री२० अगस्तजलम्छन्दोमञ्जरीकलिङ्गद्वीपःगुजरातकन्दुकक्रीडा९५६कलावार्तकी१९ अगस्तयाज्ञवल्‍क्‍यस्मृतिः१८६९हर्षचरितम्१२५९ताण्ड्यपञ्चविंशब्राह्मणम्लवणम्युनिकोडगङ्गाप्रस्तरभूमिः८ मईयमुनानदीचन्द्रःकणादःवेदव्यासःजुलाई १२विकिमीडियामधु (आहारपदार्थः)आङ्ग्लभाषाक्लैब्यं मा स्म गमः पार्थ...अष्टाध्यायीफारसीभाषाथामस् हण्ट् मार्गन्१०३२८०१महाकाव्यम्मनमोहनः आचार्यः१७२६🡆 More