हैयान् चक्रवातः

हैयान् चक्रवातः
घुर्णवातः (जे एम् ए)
तीव्रतास्तरः ५ महाचक्रवातः
Typhoon Haiyan approaching the Philippines on November 7, 2013
Typhoon Haiyan approaching the Philippines on November 7, 2013
संरचना  3, 2013 (2013-11-03)
अपगतः  11, 2013 (2013-11-11)
तीव्रतमवातः 10-मिनट अनवरत:
230 की॰ मी॰ /घंटे (145 मील/घंटे)
1-मिनट अनवरत:
315 की॰ मी॰ /घंटे (195 मील/घंटे)
न्यूनतमवातः 895 मी॰ बार (hPa); 26.43 inHg
(Estimated)
मृत्युः 3,664 मृताः
क्षतिः $425.06 मिलियन् (2013 USD)
(Preliminary total)
प्रभावितक्षेत्राणि
2013 Pacific typhoon season शाखांशः

टिप्पणी

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सबाधधावनम्१२३०अन्ताराष्ट्रीयमहिलादिनम्भारतीयभूसेनामायावादखण्डनम्भट्टिकाव्यम्अलङ्काराःरुय्यकःक्रिकेट्क्रीडानियमाःसंस्कृतम्यदक्षरं वेदविदो वदन्ति...फिदेल कास्ट्रोसायणाचार्यःसमयवलयःभीष्मःइन्द्रियनिग्रहःअध्यापकःउदित नारायणहीरोफिलस्रमणमहर्षिःअभिज्ञानशाकुन्तलम्पञ्चतन्त्रम्सीसम्भासनाटकचक्रम्व्याकरणम्चैतन्यः महाप्रभुःपुरुषःबोरियमश्रीलङ्काइम्फालतन्त्रवार्तिकम्अशोक गहलोतसऊदी अरबजलउपनिषद्क्षमा रावहीलियम्बेलीजसन्तमेरीद्वीपस्य स्तम्भरचनाःवैदिकसाहित्यम्तत्त्वम् (दर्शनशास्त्रे)स्वराः (सङ्गीतम्)छन्दःजापानी भाषाकिरातार्जुनीयम्नामकरणसंस्कारः१०१यज्ञःहिन्दुधर्मःदक्षिणध्रुवीयमहासागरःसंस्काराःजीवाणुःअद्वैतवेदान्तः२५ नवम्बरमहीधरःआख्यानसाहित्यम्त्वमेव माता च पिता त्वमेव इतिगौःआस्ट्रियाबुल्गारियाअगस्तपाकिस्थानम्कन्याःमाल्टारजनीकान्तःमार्टिन स्कोर्सेसेधर्मक्षेत्रे कुरुक्षेत्रे...नोकिया१६०५अलेक्ज़ांडर ३सायणःअभिनेताद्वाविमौ पुरुषौ लोके...वैश्यः१८१५कुमारिलभट्टः🡆 More