सस्यानि

कर्णाटकराज्यं निसर्गरमणीयः प्रकृतिसमृद्धं च अस्ति । अत्र पर्वताः नद्यः शद्वलाः वनानि च अधिकानि सन्ति । अतः सस्यसङ्कुलस्य सङ्ख्या अपि अधिका अस्ति । नास्ति मूलमनौषधम् इति वचनानुगुणम् ओषधयः वनस्पतयः चापि अधिकाः सन्ति । तेषु केषाञ्चन सस्यानां आवली दत्ता याः अनुबन्धान्विताः । अभिगम्यताम् ।

Tags:

कर्णाटकम्

🔥 Trending searches on Wiki संस्कृतम्:

मलयाळम्अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाशब्दःपतञ्जलिस्य योगकर्मनियमाःहर्षवर्धनःसंस्कृतभाषामहत्त्वम्चंद्रयान-3इङ्ग्लेण्ड्अलङ्काराःसितम्बर १३पश्यैतां पाण्डुपुत्राणाम्...यास्कःपञ्चाङ्गम्१२४रूप्यकम्नेताजी सुभाषचन्द्र बोसवैश्विकस्थितिसूचकपद्धतिःकलिङ्गयुद्धम्वस्तुसेवयोः करः (भारतम्)अलकनन्दानदीद्यावापृथिव्योरिदम् - 11.20विश्वामित्रःआङ्ग्लभाषा१ फरवरी०७. ज्ञानविज्ञानयोगःद्राक्षाफलम्धूमलः१८७३वायुमण्डलम्नवम्बरस्कन्दस्वामी२६४कोस्टा रीकाट्रेन्टन्७५२संस्कृतभारतीजून २१९८इतालवी भाषाआदिशङ्कराचार्यःविकिमीडिया२६ जुलाईतमिळभाषानेपोलियन बोनापार्ट१७ फरवरीआनन्दवर्धनःनवम्बर १५बेट्मिन्टन्-क्रीडा४४४५९३शिरोवेदनासङ्गणकम्सऊदी अरबमातृदिवसःनीजेमलेशियाभाषाविज्ञानम्मौर्यसाम्राज्यम्जनवरी १३बाणभट्टःभगवद्गीताविलियम ३ (इंगलैंड)हिन्द-आर्यभाषाःपक्षिणःसभापर्वसन्धिप्रकरणम्जार्ज ३विकिःमास्कोनगरम्१८६२काली१७ दिसम्बरमिकी माउसजून १९🡆 More