शीतकम्

शीतलीकरणयन्त्रम् एव शीतकम् इति उच्यते । इदं शीतकम् आङ्ग्लभाषायां Refrigerator इति उच्यते । बहुकालं यावत् आहारवस्तूनां रक्षणार्थम् अस्य शीतकस्य उपयोगः क्रियते । पुरातनकाले एतेषां शीतकानां स्थाने मृद्घटानाम् उपयोगः क्रियते स्म । इदानीम् अपि निर्धनाः घर्मकाले जलं शीतलं रक्षितुं मृद्घटानाम् एव उपयोगं कुर्वन्ति ।

शीतकम्
उद्घाटितं शीतकम्

Tags:

आहारःजलम्

🔥 Trending searches on Wiki संस्कृतम्:

हिन्दीमिका अल्टोलाकाव्यालङ्कारयोः क्रमिकविकासःसूत्रलक्षणम्१४३१संस्कृतभारतीस्वप्नवासवदत्तम्१७८८चीनदेशःपेस्कारा१५९५पिङ्गःव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)१६ अगस्तभक्तियोगःभौतिकशास्त्रम्२५८मोनाकोचन्द्रलेखामहाराष्ट्रराज्यम्आश्रमव्यवस्थाअद्वैतवेदान्तः१००६जिबूटीपुनर्जन्मजलम्द्विचक्रिका१९०५पुनर्गमनवादक्रीडाभारतीयप्रौद्यौगिकसंस्थानम्१९०१रिच्मन्ड्१२ जुलाईजार्ज २सलमान रश्दीकेशव बलिराम हेडगेवारभारविःसायप्रसअब्राहम लिन्कन१९०२स्पेन्१०१३ताजमहलउपमालङ्कारःसितम्बरपुर्तगालहास्यरसःकुवलाश्वः१८५३सिन्धुसंस्कृतिःअस्माकं तु विशिष्टा ये...तत्पुरुषसमासःभाषाकलिङ्गद्वीपः५७७गद्यकाव्यम्१४०यकृत्५३०मनःपरावृत्शुक्लरास्यामुङ्गारु मळे (चलच्चित्रम्)मीराबाईसंयुक्तराज्यानि१६९२२३८विशिष्टाद्वैतवेदान्तःमहात्मा गान्धी🡆 More