लाला लाजपत राय

अस्य जीवितकालः क्रि.श.१८६५ जनवरि २८तः क्रि.श.

१९२८तमवर्षस्य नवेम्बर् १७पर्यन्तम् । पञ्जाबस्य जनाः एतं केसरी इति आह्वयन्ति स्म । लाला लजपत् रायः मुन्शी राधा किशन् आज़ाद् गुलाब् देवी दम्पत्योः ज्येष्टपुत्ररूपेण पञ्जाबस्य नधुडिके ग्रामे अजायत । लाल् बाल् पाल् इति ख्यतेषु भारतीयराष्टियकङ्ग्रेस्पक्षस्य क्रानिकारिदेशभक्तत्रयेषु अयम् अन्यतमः । अपरौ लोकमान्यः बालगङ्गाधर तिलकः बिपिन् चन्द्र पालः च ।

Tags:

पञ्जाबराज्यम्बालगङ्गाधर तिलकः

🔥 Trending searches on Wiki संस्कृतम्:

६९१७१७१७८२१३२०३२३१५६२११२४१२६५०११६२९२१२११५६८९५००८८८६७३२९८३१२७३१२३४३४१७९३०१९१५६०१७२३५९५३९३१२८०७१५११८८१३५०४६३६३५८२३११००१२४७१५६८१००९११६४११५४७७७३८७१६८३४७८१३३३८५३९२९८३८४३८८१००११७०१३९३१२६०१२२४४४९२६६५४१४१६५६६०३६२३६७११८४११५२०६२८२२९१२०७१३७४१३७१३३७१५४८६८३९७९८४५१४६०१५७०१६०🡆 More