इजरायल् राष्ट्रियपुस्तकालयः

३५°११′४८.५८″ पूर्वदिक् / 31.7758361°उत्तरदिक् 35.1968278°पूर्वदिक् / ३१.७७५८३६१; ३५.१९६८२७८

इजरायल्-राष्ट्रीयपुस्तकालयः (NLI, हिब्रू: הספרייה הלאומית, पूर्वं- यहूदीराष्ट्रियविश्वविद्यालयस्य पुस्तकालयः - JNUL, हिब्रू: בית הספרים הלאומי והאוניברסיטאי), इजरायल् देशस्य राष्ट्रियपुस्तकालयः अस्ति । अस्मिन् पुस्तकालये पञ्चलक्षाऽधिकानि पुस्तकानि सन्ति । अयं पुस्तकालयः यरूशलेमे स्थितस्य हिब्रूविश्वविद्यालयस्य Givat रामपरिसरे अवस्थितः । राष्ट्रियपुस्तकालय Hebraica तथा जूदाईका पृथिव्याः सर्वबृहत्-सङ्ग्रहालयौ स्तः । अत्र दुर्लभ तथा अद्वितीयमात्रृकाणां, पुस्तकानां कलकृतीनाञ्च भाण्डारः अस्ति ।

इजरायल् राष्ट्रियपुस्तकालयः
इजरायल्-राष्ट्रीयपुस्तकालयः
इजरायल् राष्ट्रियपुस्तकालयः

इतिहासः

बाहरी लिंक

Tags:

भूगोलीयनिर्देशाङ्कप्रणाली

🔥 Trending searches on Wiki संस्कृतम्:

१५९२सरस्‍वती नदीऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)वायुःस्केटिङ्ग्अलङ्कारशास्त्रम्संस्कृतसाहित्यशास्त्रम्मृच्छकटिकम्नेमिनाथःSamskrita Bharatiयथा प्रकाशयत्येकः...वेणीसंहारम्१०१२१२ फरवरीकर्मण्यकर्म यः पश्येद्...श्रीहर्षः१५२३स्कन्दपुराणम्तत्त्वज्ञानम्खो खो क्रीडा१७७९बोत्सवानाभासःगौःबृहद्देवता७५६३२१६०३भिक्षु अखण्डानन्द८१९१६०९८७४१६७७आयोडिनहिरोहितोकोडैक्यानल्११३१५०७कलाब्राह्मीलिपिःअग्निपुराणम्८७५भरतः (नाट्यशास्त्रप्रणेता)ऋचेयुःतद्विद्धि प्रणिपातेन...United States of America६८७अन्तर्जालम्१०६१आलङ्कारिकाः2.42 सन्तोषादनुत्तमः सुखलाभःवृन्ताकः८२३रुथेनियमप्राणायामःसिल्भरलास एंजलसवेदानां सामवेदोऽस्मि...१६८४मुनिःकेरळराज्यम्तापीमण्डलम्मोल्दोवाभवभूतिःसंस्कृतवाङ्मयम्भारतीयभूसेना८८५यष्टिकन्दुकक्रीडाअर्जुनःभाषाकुटुम्बानां सूचिःदीपावलिःनरसिंहनखस्तुतिःलोजबानम्१३०🡆 More