रामपाणिवादः

रामपाणिवादः (Ramapanivada) केरलीयः महाकविः आसीत् । तस्य जन्म माकिं क्रि.

श. १७०७ तमे संवत्सरे आभवत् । महोदयस्यास्य कृतयः संस्कृतम्, प्राकृतम्, मलयालम् इत्येताभिः त्रिसृभिः भाषाभिः विरचिताः सन्ति । प्रथमतया संस्कृतेन चत्वारि रूपकाणि अनेन लिखितानि ।

रामपाणिवादः
रामपाणिवादः पुस्थकम्।
रामपाणिवादः पुस्थकम्।
कवि रामपाणिवादः
रामपाणिवादः विरचित पुस्थकम्।
रामपाणिवादः विरचित पुस्थकम्।
केरलः
रामपाणिवादस्य स्थलः
रामपाणिवादस्य स्थलः
पालियम् नालुकेट्टु
रामपाणिवादस्य आस्थानिका रामकुबेरस्य ग्रुहम्
रामपाणिवादस्य आस्थानिका रामकुबेरस्य ग्रुहम्

१. चन्द्रिका नाम वीथी २. लीलावती नाम वीथी ३.मदनकेतुचरितम् नाम प्रहसनम् ४. सीताराघवं नाम नाटकं च । एतानि काव्यान्यपि अनेन लिखितानि - १. विष्णुविलासकाव्यम् २. राघवीयम् ३. भागवतचम्पू ४. मुकुन्दशतकम् ५. शिवशतकम् ६. पञ्चपदी अथवा शिवागीतिः ७. अम्बरनदीशस्तवः ८. सूर्यशतकम् ९. अक्षरमालास्तोत्रम् १०. उत्तररामचरितकाव्यम् च।

अन्यासु साहित्यशाखास्वपि बहवः ग्रन्थाः अनेन विरचिताः दृश्यन्ते - १. रासक्रीडा २. तालप्रस्तरः ३. शारिकासन्देशः ४. आख्यायिकापद्धतिः ५. श्रीकृष्णविलासस्य विलासिनी नाम व्याख्या ६. मेल्पुत्तूर् नारायणभट्टपादस्य धातुकाव्यस्य विवरणं नाम व्याख्यानम् ७. स्वस्य विष्णुविलासकाव्यस्य विष्णुप्रिया

रामपाणिवादः

रामपाणिवादः (Ramapanivada) केरलीयः महाकविः आसीत् । तस्य जन्म माकिं क्रि.

पालियम् नालुकेट्टु
रामपाणिवादः 
रामकुबेरस्य ग्रुहम्
रामपाणिवादः

प्राकृतभाषया अनेन त्रयः ग्रन्थाः रचिताः १. प्राकृतवृत्तिः २. उषानिरुद्धम् ३. कंसवहो च । अनेन विरचितेषु काव्यरूपकादिष्वपि बहवः श्लोकाः प्राकृतभाषया एव विरचिताः ।

रामपाणिवादः एवं केरलीयकविः कुञ्चन् नम्प्यार् च एक एव इति केचन पण्डिताः वदन्ति । एवं चेत् मलयालभाषया अस्य बहवः ग्रन्थाः लभ्यन्ते । तेषां नाम अत्र दीयन्ते - १. श्रीकृष्णचरितम् मणिप्रवाळम् २. शिवपुराणम् किळिप्पाट्ट् ३. पञ्चतन्त्रम् किळिप्पाट्ट् ४. रुक्मांगदचरितम् किळिप्पाट्ट् च ।

Tags:

प्राकृतम्संस्कृतम्

🔥 Trending searches on Wiki संस्कृतम्:

पुनर्जन्मसेम पित्रोडानव रसाः३१ अक्तूबरज्योतिषशास्त्रम्बाणभट्टःसितम्बर ६आर्यभटःपञ्चगव्यम्पञ्चतन्त्रम्उपसर्गःदेवगिरि शिखरम्तपस्विभ्योऽधिको योगी...वैराग्यम् (योगदर्शनम्)वलसाडमण्डलम्केशव बलिराम हेडगेवारमैथुनम्रामःऋतवःपी टी उषावेदानां सामवेदोऽस्मि...मुम्बईसहजं कर्म कौन्तेय...ब्किरातार्जुनीयम्ताम्रम्मार्टिन राइलइन्दिरा गान्धीमहाभारतम्न्यायामृतम्जावाभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेनीतिशतकम्मनुःअलङ्काराःसंयुक्तराज्यानिप्राचीनरसतन्त्रम्बहामासपेस्काराउत्तराषाढापिङ्गःचीनीभाषाजे साई दीपकसिडनी१७८१सितम्बर १७१००प्रजातन्त्रम्चितकारा विश्वविद्यालय१५०७१८८०अङ्गुलीकिष्किन्धाकाण्डम्१०२१अप्रैल १३वेदान्तदेशिकःसङ्गणकम्भारतीयप्रौद्यौगिकसंस्थानम्प्राचीन-वंशावली५७७अस्माकं तु विशिष्टा ये...देवनागरीसंस्कृतभारत्याः कार्यपद्धतिःभक्तियोगःपाटलीपुत्रम्जेक् रिपब्लिक्२१ फरवरीयमनसायप्रसदीपावलिःडे माय्ने🡆 More