बक्रेश्वरम् महिषमर्दिनी

महिषमर्दिनी (बक्रेश्वरम्) एतत् पीठं भारतस्य पश्चिमबङ्गालस्य बदहाममण्डले विद्यमानेषु शक्तिपीठेषु अन्यतमम् ।

सम्पर्कः

बदहाममण्डलस्य दुब्रजपुररेलनिस्थानकतः सप्त की.मी.दूरे , सीयुडीनगरात् २४ कि.मी. दूरे च अस्ति ।

वैशिष्ट्यम्

निकटे एव पापहारा नामिका नदी प्रवहति । शिवरात्रिदिने अत्र यात्रामहोत्सवः प्रचलति । दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः शरीरस्य भ्रूमध्यभागः अस्मिन् स्थाने पतितानि इति ऐतिह्यम् अस्ति । अत्रत्या देवी महिषमर्दिनी इति नाम्ना पूज्यते ।अत्रत्या देवी रौद्ररूपधारिणी अस्ति । महिषस्य उपरि पादं स्थापितवती अस्ति । देव्या सह स्थितः शिवः वक्रेश्वरः बक्रेश्वरः वक्रनाथः इति च पूज्यते ।

शिवस्य नामविषये काचित् कथा श्रूयते – सत्ययुगे लक्ष्मीनारायणयोः विवाहसमये इन्द्रः असिताङ्गमुनेः अवहेलनं करोति। क्रुद्धस्य मुनेः शरीरस्य नाड्यः अष्टसु स्थानेषु वक्रीभूय ऊनता जाता । अतः सः अष्टावक्रः इति ख्यातः । अतः खिन्नः सः मुनिः अस्मिन् स्थाने दीर्घं तपः आचर्य शिवस्य अनुग्रहं प्राप्तवान् । अतः अत्रत्यः शिवः वक्रनाथः इति प्रसिद्धः।

Tags:

पश्चिमबङ्गालभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

भारतीयसंस्कृतेः मूलतत्त्वानिएप्पल्मन्दारिनभाषासंस्कृतवर्णमालाभारतीयप्रशासनिकसेवा (I.A.S)वटवृक्षःरवीन्द्रनाथ ठाकुरक्रिकेट्-क्रीडाकर्मण्येवाधिकारस्ते...१०२४कुमारिलभट्टःबुर्गोसअल्बेनियाविष्णुतत्त्वनिर्णयःउपपदचतुर्थीत्वमेव माता च पिता त्वमेव इतिमरुस्थलीयभूमिःअक्सिजन८०उदित नारायणपञ्चमहायज्ञाःवयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्छन्दः२६६काफीपेयम्पादकन्दुकक्रीडामारिषस्वायुःमाघः२८रेडियोतत्त्वम् (दर्शनशास्त्रे)वाचस्पत्यम्१७७४अण्डमाननिकोबारद्वीपसमूहःछत्राकम्आहारःमईसितम्बरवेदाविनाशिनं नित्यं...संयुक्तराज्यानिदेशभक्तिःवेल्लूरुमण्डलम्कालमेघःअनुबन्धचतुष्टयम्अमर्त्य सेन९२७मद्रिद्समयवलयः७१२दन्तपालीअर्थशास्त्रम् (शास्त्रम्)कौरवी उपभाषाअभिनेतामालतीद्वादशज्योतिर्लिङ्गानिकोलोराडो स्प्रिंग्स्एस् एम् कृष्णाआन्ध्रप्रदेशराज्यम्ए पि जे अब्दुल् कलाम्रघुवर दासभट्टोजिदीक्षितःहेमावतीअव्ययम्१ जुलाईभट्टिकाव्यम्मधुकर्कटीफलम्नाटकपरिभाषाआवर्तनम् (Frequency)हेनरी ५मेघदूतम्ज्योतिराव गोविन्दराव फुलेअशोक गहलोत🡆 More