मनोहर श्याम जोशी

आङ्ग्लविकिपीडियातः अनूदितम् मनोहरश्यामजोशी (1933–2006) हिन्दीभाषायाः कश्चित् लेखकः, पत्रकारः, पटकथालेखकश्चासीत्। तस्य महत्तमा ख्यातिः भारतीयदूरदृश्यतन्त्रे प्रथमस्य धारावाहिकस्य हम् लोग् (वयं लोकाः/जनाः) इत्यस्य लेखनात् विद्यते। अन्यास्तस्य कृतयश्च- बुनियाद् (अर्थात् भवनाधारः), कक्काजी कहिन् (कक्का इत्ययं निगदति), उपन्यासेषु क्याप् इति साहित्याकादमीपुरस्कारजयी च।

Manohar Shyam Joshi
जन्म 9 August 1933
Ajmer, Rajasthan, India
मृत्युः ३० २००६(२००६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-३०) (आयुः ७२)
New Delhi, India
वृत्तिः Writer, essayist, columnist, journalist
भार्या(ः) Dr. Bhagwati Joshi
अपत्यानि Anupam Joshi Edit this on Wikidata
जालस्थानम् www.csee.umbc.edu/~kjoshi1/msjoshi.html

जीवनम्

मनोहरश्यामजोशी 9 तमायां अगस्तमासे 1933 क्रि.वर्षे राजस्थाने अजमेरनगरे जातः। स तु कस्यचित् ख्यातस्य शिक्षाशास्त्रिणः सङ्गीतविदः पुत्रः आसीत्। सः अल्मोडानगरस्य कुमायुनिब्राह्मणपरिवारस्य सदस्यः आसीत्।

सः 2006 तमे क्रिस्तवर्षे मार्चमासे भारतस्य दिल्लीनगरे दिवङ्गतः, तदा सः 73 वर्षीयः आसीत्। तस्य निधने तु भारतस्य प्रधानमन्त्री मनमोहनसिंहस्तु तं सद्यः कालस्य सर्वप्रभावशालिलेखकत्वेन प्रभाविसमालोचकत्वेन च स्मृतवान्। .

सन्दर्भाः

बाह्यसम्पर्कतनुः

Tags:

दूरदर्शनम्हिन्दीभाषा

🔥 Trending searches on Wiki संस्कृतम्:

राजनीतिःमम्मटाचार्यः३१८९००क्मम्मटःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्१९ अगस्त१९०१न्यूजिलैण्ड्अक्षयतृतीयाभारतस्य इतिहासःअहिंसावैष्णवसम्प्रदायःउजबेकिस्थानम्आहारःकणादःज्ञानी जैल सिंहलिस्बनकजाखस्थानम्१८०२मलेशियानीलःराकेश शर्मापर्थ११०७चतुर्थीसेशेल१६७५उपनिषद्मलागा१९०३अथ योगानुशासनम् (योगसूत्रम्)अष्टाङ्गयोगःअण्णा हजारेमहिमभट्टेन ध्वनिलक्षणे उद्भाविताः दश दोषाः।स्रास्यामरीचिका (शाकम्)धनञ्जयः12.13 अद्वेष्टा सर्वभूतानां….सङ्गीतम्द्वारका१४ फरवरीव्याकरणम्कामायनीअभिज्ञानशाकुन्तलम्हेमचन्द्राचार्यःपाकिस्थानम्गोकर्णम्ऋतुसंहारम्२ सितम्बरशान्तवेरी गोपाला गौड१६८३१८८७पुरुकुत्सभर्तृहरिःसरस्‍वतीलिपिःऋषभदेवःहिमालयः१८८६१६१९नाट्यशास्त्रम् (ग्रन्थः)ज्योतिषम्उद्भटःगजनीकरीना कपूरमनोविज्ञानम्अधिकरणकारकम्क्षमा रावकुवलयानन्दः🡆 More