बालकाण्डम्

दशरथः अयोध्याधिपतिः । तस्य तिस्रः भार्याः - कौसल्या, कैकेयी, सुमित्रा च । अपुत्रः सः सन्तानप्राप्त्यर्थं पुत्रकामेष्टियागम् आचरत् । तस्य फलरूपेण कौसल्यायां रामः, कैकेयां भरतः, सुमित्रायां लक्ष्मणशत्रुघ्नौ च अजायन्त । एते पुत्राः परमात्मनः विष्णोः अंशेन युक्ताः आसन् । देवविरोधिनः रावणस्य संहाराय विष्णुः मानवरूपेण जन्म प्राप्तवान् । यतः रावणस्य मरणं मानवेनमात्रं शक्यमासीत् । सर्वे राजकुमाराः शास्त्रेषु शस्त्रविद्यासु च समीचीनं शिक्षणं प्राप्तवन्तः । रामः यदा १६ वर्षीयः आसीत् तदा विश्वामित्रमुनिः दशरथस्य आस्थानम् आगत्य राक्षसाः अस्माकं यज्ञकार्येषु बहु विघ्नम् आचरन्तः सन्ति । तेषां वधः कर्तव्यः अस्ति । तदर्थं रामं नेतुम् इच्छामि इति अवदत् । रामेण सह लक्ष्मणः अपि अगच्छत् । रामलक्ष्मणौ विश्वामित्रम् अनुसृतवन्तः । विश्वामित्रः तौ विविधविषयेषु बोधयन् अलौकिकानां शस्त्रास्त्रप्रयोगान् अपि अपाठयत् ।

जनकः मिथिलायाः राजा । तेन कदाचित् भूमौ खननावसरे काचित् स्त्रीशिशुः प्राप्तः । नितरां सन्तुष्टः सः दैवेन प्राप्तं भाग्यमेव एतत् इति अभावयत् । सीता इति तस्याः नामकरणं कृतम् । सीता अतीव सुन्दरी गुणयुता युवती जाता । तस्याः स्वयंवरः आयोजितः पित्रा जनकेन । शिवेन प्रदत्तं नितरां भारयुतं धनुम् उन्नीया बाणप्रयोगं कुर्यात् सः एव सीतां परिणेतुम् अर्हति इति आसीत् नियमः । विश्वामित्रः रामलक्ष्मणाभ्यां साकं तत्र गतः । रामेण सीता परिणीता । तथैव लक्ष्मणेन ऊर्मिला, भरतेन माण्डवी, शत्रुघ्नेन श्रुतकीर्तिः च परिणीता । तेषां विवाहमहोत्सवः महता वैभवेन मिथिलानगरे सम्पन्नः । ततः सर्वे अयोध्यां प्रति अगच्छन् ।

बालकाण्डस्य नीतिश्लोकाः[सम्पादयतु]

१ अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।

   क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः ॥

   क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ॥ (३३-९)

२ नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।

   पातकं वा सदोषं वा कर्तव्यं रक्षता सता ।

   राज्यभारनिमित्तानामेष धर्मः सनातनः । (२५-१८) 

३ रक्षांसि सन्ध्याकालेषु दुर्घर्षाणि भवन्ति वै । (२६-२२) 

४ चलं हि यौवनं नित्यं मानुषेषु विशेषतः । (३२-१६) 

५ धिग्बलं क्षत्रियबलं ब्रह्मतेजओ बलं बलम् ॥ (५६-२६)

Tags:

अयोध्याकैकेयीकौसल्यादशरथःभरतःरामःरावणःलक्ष्मणःविश्वामित्रःविष्णुःशत्रुघ्नःसुमित्रा

🔥 Trending searches on Wiki संस्कृतम्:

नागेशभट्टःभासनाटकचक्रम्निर्वचनप्रक्रियावटवृक्षःसंस्कृतकबड्डिक्रीडाकन्याःकेसरम्यूरोपखण्डः१० अप्रैलब्राह्मीलिपिःहीरोफिलस्गुरुमुखीलिपिःमार्टिन स्कोर्सेसेहोलीपर्वलातिनीभाषाकस्तूरिमृगःआस्ट्रियाउशीनरः१८३ऐतरेयोपनिषत्फलितज्योतिषम्प्रपञ्चमिथ्यात्वानुमानखण्डनम्चीनदेशःगयानारजनीकान्तःकुमारिलभट्टःव्याकरणशास्त्रस्य इतिहासःकोरियालिभाषामहाकाव्यम्आयुर्वेदःविकिःकर्णवेधसंस्कारःसमारियमचार्ल्स् डार्विन्पोर्ट ब्लेयरलेपाक्षीइन्द्रियनिग्रहः१२५५रेडियोअल्बेनियाशर्करासाहित्यदर्पणःमाओ त्से-तुंगऐतरेयब्राह्मणम्वराङ्गम्तैत्तिरीयोपनिषत्अमितशाहमिशेल फूकोरक्तम्माल्टाइराक्मान्‍टानाजम्बुद्वीपःआर्मीनियाधर्मक्षेत्रे कुरुक्षेत्रे...ध्वन्यालोकःमेल्पुत्तूर् नारायणभट्टःभगत सिंहरामःमार्टिन् लूथर् किङ्ग् (ज्यू)अशोक गहलोतकिरातार्जुनीयम्अर्थालङ्कारःछोटा भीमवैटिकनकोर्दोबाविष्णुःआहारःबुल्गारियाजनवरी २२मईपञ्चमहायज्ञाः🡆 More