पुत्रः

पुत्र इति पुत-नामकात् नरकात् त्रायते। ऐतरेयब्राह्मणे पुत्रस्य भव्या प्रशंसा समाजे वीरसन्ततेः मूल्याङ्कनाय पर्यासममन्यत । पितरः पुत्रैः क्लेशसागराद् उद्धत्तुं समर्थाः भवन्ति । पुत्रः अात्मनः जन्म गृहीत्वा आत्मस्वरूपमेव भवति । सोऽन्नेन पूरिताः तरिः भवति यः संसृतिसागरात्समुद्धर्तुं नितान्तः समर्थो भवति — ‘स वै लोकोऽवदावदः ।' पुत्रः स्वर्गलोकस्य प्रतीको भवति, तस्य निन्दा कदापि न कर्त्तव्या । ‘ज्योतिर्हि पुत्रः परमे व्योमन्’, ‘नापुत्रस्य लोकोऽस्ति' इत्येतानि श्रुतिवाक्यानि पुत्रस्य सामाजिकमूल्यस्य परिकल्पनायाः कतिपयानि निदर्शनान्येव सन्ति । 

सम्बद्धाः लेखाः

Tags:

ऐतरेयब्राह्मण

🔥 Trending searches on Wiki संस्कृतम्:

जुलाई १९केसरम्१५७७४६८९७१जनवरी ११सामवेदः२८५१५०१थाईलेण्ड्संस्कृतवाङ्मयम्६५षष्ठी७२९पुराणम्२३३भगिनी निवेदिता१११७मध्यप्रदेशराज्यम्१२३११८३८६९३८१७१०६२२७कर्मसंन्यासयोगः3.33 प्रातिभाद्वा सर्वम्रससम्प्रदायः१५०७३७५अर्थःकाव्यदोषाःअथर्वशिरोपनिषत्१६५१६००आस्ट्रेलियाचार्ल्स द गॉलल्साङ्ख्यदर्शनम्नार्थ केरोलैना४१५बौद्धधर्मः१६३२१६६८भारतम्१८४०महाभाष्यम्९३३चम्पूकाव्यम्१० मार्चकाफीपेयम्भारतस्य नृत्यकलाःसंस्कृतम्सेनेगलशिश्नम्५९९परमहंस-उपनिषत्कदलीफलम्६६आहारः४४४महात्मा गान्धीव्लादिमीर पुतिन५४१२३७सामाजिकमाध्यमानि१४२७१७६७कोबाल्टसेवील्लशिम्बीपियर सिमों लाप्लासअर्जुनविषादयोगः🡆 More