उपसर्गः परा

परा इति कश्चन उपसर्गः २२ उपसर्गेषु अन्यतमः ।

    परा भृशेऽनाभिमुख्ये त्वराभिभवविक्रमे ।
    प्रशान्तावप्रसहने धर्षणे विद्रवे ऋषौ ॥

प्रयोगाः

    १ भृशे – पराहन्ति । पराजितः ।
    २ अनाभिमुख्ये – परागच्छति । पराह्ल् मुखः ।
    ३ त्वरायाम् – परापतति ।
    ४ अभिभवे – पराभवति ।
    ५ विक्रमे – पराक्रमति ।
    ६ प्रशान्तौ – परैति ।
    ७ अप्रसहने – अध्ययनात् पराजयते । सोढुं न शक्नोति इत्यर्थः ।
    ८ धर्षणे – प्रसभं परादृशः ।
    ९ ॠषौ – पराशरः ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मामितमण्डलम्ऐसाक् न्यूटन्०७. ज्ञानविज्ञानयोगः१८१८विद्यानवम्बर ११मत्त (तालः)गद्यकाव्यम्सिलवासाबहूनि मे व्यतीतानि...4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः१८९२रीतिसम्प्रदायःचरकसंहिता९५३नेताजी सुभाषचन्द्र बोसदेवगढमण्डलम्सेनयोरुभयोर्मध्ये रथं...वात्स्यायनःदशार्हःअण्डोरालन्डन्राँचीअस्माकं तु विशिष्टा ये...श्वेतःअलवरजे साई दीपक२५ सितम्बरध्बास्टन्आयुर्वेदःपञ्चमहायज्ञाःपतञ्जलिस्य योगकर्मनियमाःविपाशामानवविज्ञानम्वाजलम्अन्तर्जालम्कलिङ्गद्वीपःस्तोत्रकाव्यम्नक्षत्रम्भारविःयाज्ञवल्‍क्‍यस्मृतिःऍमज़ॉन नदीरससम्प्रदायःवीर बन्दा वैरागी१९ जूनतत्त्वज्ञानम्लाओसआकाशवाणी(AIR)एप्पल्अल्लाह्अक्षरमालामोहम्मद रफीमनसा, पञ्जाब्नलःविकिस्रोतःकदलीफलम्पञ्चतन्त्रम्२६वैश्विकस्थितिसूचकपद्धतिःगाण्डीवं स्रंसते हस्तात्...नडियादसंस्कृतसाहित्येतिहासःलाला लाजपत रायपाषाणयुगम्दृष्ट्वा तु पाण्डवानीकं...🡆 More