न तदस्ति पृथिव्यां वा...

श्लोकः

न तदस्ति पृथिव्यां वा... 
गीतोपदेशः
    न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
    सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ॥ ४० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।

पदच्छेदः

न तत् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैः मुक्तं यत् एभिः स्यात् त्रिभिः गुणैः ॥

अन्वयः

प्रकृतिजैः एभिः त्रिभिः गुणैः यत् मुक्तंस्यात् तत् सत्त्वं पृथिव्यां न अस्ति, दिवि देवेषु वा पुनः (नास्ति) ।

शब्दार्थः

    पृथिव्याम् = भूमौ
    दिवि = द्युलोके
    प्रकृतिजैः = प्रकृतिसम्भवैः
    मुक्तम् = त्यक्तम्
    सत्त्वम् = प्राणिजातम् ।

अर्थः

प्रकृतिस्थितैः सत्त्वादिभिः त्रिभिः गुणैः निर्मुक्तः तादृशः प्राणी भूलोके नास्ति देवलोकेऽपि नास्ति।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

न तदस्ति पृथिव्यां वा... श्लोकःन तदस्ति पृथिव्यां वा... पदच्छेदःन तदस्ति पृथिव्यां वा... अन्वयःन तदस्ति पृथिव्यां वा... शब्दार्थःन तदस्ति पृथिव्यां वा... अर्थःन तदस्ति पृथिव्यां वा... सम्बद्धसम्पर्कतन्तुःन तदस्ति पृथिव्यां वा... सम्बद्धाः लेखाःन तदस्ति पृथिव्यां वा...

🔥 Trending searches on Wiki संस्कृतम्:

राधासंस्कृतभारत्याः कार्यपद्धतिः२११सितम्बर ६सिन्धुसंस्कृतिःकुन्तकःहास्यरसःश्रीहर्षःवेदाङ्गम्कलिङ्गद्वीपःपतञ्जलिःअभिनेता४२०सितम्बरफरवरी ३पेस्कारामहाभारतम्विश्वनाथः (आलङ्कारिकः)वेदः१५७४स्लम्डाग् मिलियनेर्दशरथःयमनजनवरी १८अनुबन्धचतुष्टयम्काव्यवृत्तयःमुङ्गारु मळे (चलच्चित्रम्)१६५४५ दिसम्बरभूमिरापोऽनलो वायुः...विशिष्टाद्वैतवेदान्तःलाओसचिक्रोडःशब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)२१३धर्मशास्त्रम्बालीइण्डोनेशियाहल्द्वानीविदिशाकलियुगम्जैनधर्मःवाल्मीकिःसामवेदःअस्माकं तु विशिष्टा ये...नेपालीसाहित्यस्य कालविभाजनम्१२ जुलाईचाणक्यःव उ चिदम्बरम् पिळ्ळैपुर्तगालनार्वेअपि चेदसि पापेभ्यः...ताम्रम्मिकी माउसमुख्यपृष्ठम्नार्थ डेकोटादेवगिरि शिखरम्२३८ईश्वरःभट्टोजिदीक्षितःविकिपीडियामदर् तेरेसाआत्मआङ्ग्लभाषाइस्रेलम्द्वितीयविश्वयुद्धम्अग्निपुराणम्श्🡆 More