नाटकचन्द्रिका

नाटकचन्द्रिका (Naatakachandrika) इति ग्रन्थः रूपगोस्वामिना लिखितः । नाटकचन्द्रिका एकः नाट्यशास्त्रग्रन्थः वर्तते । अस्मिन् गन्थे नाट्यस्वरूपं विवृतं वर्तते ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१५३८१८६३अपि चेदसि पापेभ्यः...मुङ्गारु मळे (चलच्चित्रम्)वाङ्मे मनसि प्रतिष्ठितामध्यमव्यायोगःधर्मः१००६अष्टाङ्गयोगःकणादःपेस्काराअभिषेकनाटकम्शुनकःमाधवी२०१२यस्त्विन्द्रियाणि मनसा...१६९२जातीसरदार वल्लभभाई पटेलबाय्सीमनःसमासःभट्टोजिदीक्षितःदक्षिण अमेरिकासोमनाथःकफःफलम्समन्ता रुत् प्रभु१३ मार्च१८२८दीवअण्टार्क्टिकारूप्यकम्चम्पूरामायणम्तपस्विभ्योऽधिको योगी...प्देवनागरीयज्ञःजनवरी १८हनुमज्जयन्तीउत्तररामचरितम्फिनिक्स्, ऍरिझोनायोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)नवम्बर १८जार्ज ३सुबन्धुःमनुःआदिशङ्कराचार्यःसंस्कृतविकिपीडियानारिकेलम्क्लव्डी ईदर्ली८१६सिद्धराज जयसिंहहिन्दीभारतीयदार्शनिकाः१८२६मोनाकोनार्थ डेकोटामहाभारतम्८९२सङ्कल्पप्रभवान्कामान्...महाभाष्यम्प्राचीनरसतन्त्रम्क्रिकेट्-शब्दावलीसूरा अल-इखलासभगत सिंहकुचःबुधवासरः१८५०ऐडॉल्फ् हिटलर्🡆 More