१८ नवम्बर: दिनाङ्क

}

१८ नवम्बर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य त्रिशताधिकद्वाविंशततितमं (३२२) दिनम् । लिप्-वर्षानुगुणम् त्रिशताधिकत्रयोविंशतितमं (३२३) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय ४३ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

१८ नवम्बर इतिहासः१८ नवम्बर मुख्यघटनाः१८ नवम्बर जन्म१८ नवम्बर मृत्युः१८ नवम्बर पर्व, उत्सवाः च१८ नवम्बर बाह्यानुबन्धाः१८ नवम्बर

🔥 Trending searches on Wiki संस्कृतम्:

आश्रमव्यवस्थायास्कःकर्मेन्द्रियाणि संयम्य...अक्षिकथावस्तुस्वामी विवेकानन्दःकेशव बलिराम हेडगेवारविक्रमोर्वशीयम्२०११यदा यदा हि धर्मस्य...कुचःभारतसर्वकारः१६८०सलमान रश्दीविनायक दामोदर सावरकरडयोस्कोरिडीस्महात्मा गान्धीकराचीन्यायामृतम्कुवलाश्वः१६ अगस्तअभिषेकनाटकम्त्वमेव माता च पिता त्वमेव इतिपेलेदीवज्येष्ठावेदानां सामवेदोऽस्मि...त्रैगुण्यविषया वेदा...ब्रह्मचर्याश्रमः१६५४जनवरी ५१०९०काव्यवृत्तयःव्याकरणम्साहित्यदर्पणःशिशुपालवधम्मलेशिया१६४४वाकुन्तकःहनुमज्जयन्तीद्युतिशक्तिःअक्षय कुमारराजा राममोहन रायबास्केट्बाल्-क्रीडातुर्कीअग्निपुराणम्फलम्२११भारतम्प्राचीनरसतन्त्रम्१८२६लेलिह्यसे ग्रसमानः...मेलबॉर्नअस्माकं तु विशिष्टा ये...ज्यायसी चेत्कर्मणस्ते...अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअयोध्याकाण्डम्पुनर्गमनवादफिनिक्स्, ऍरिझोनावैराग्यम् (योगदर्शनम्)स्लम्डाग् मिलियनेर्वि के गोकाकसूत्रलक्षणम्अद्वैतवेदान्तःगद्यकाव्यम्१६९२मन्त्रः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चश्🡆 More