नरेन्द्र सिंह नेगी

नरेन्द्र सिंह नेगी (जन्म १२ अगस्त १९४९), 'गढ़ रतन' तथा 'पहाडानां बॉब डायलन' इति अपि उच्यते, सः गढ़वालस्य उत्तराखण्डस्य च प्रमुखेषु लोकगायकेषु अन्यतमः, संगीतकारः, कविः च अस्ति यः गढ़वालीभाषायां प्रमुखतया गायति । कथ्यते यत् सः १००० तः अधिकानि गीतानि गायितवान् अस्ति । उत्तराखण्डस्य लोकसङ्गीतक्षेत्रे तस्य अप्रतिमं कार्यं उत्तराखण्डस्य आगामिनां सर्वेषां गायकानां कृते प्रेरणादायकम् अस्ति ।

पृष्ठभूमि

नेगी इत्यस्य जन्म पौरीगढ़वालमण्डलस्य (उत्तरखण्डस्य) पौरीनगरे अभवत् यत्र सः विद्यालयस्य शिक्षणमपि सम्पन्नवान् । तस्य पिता भारतीयसेनायाः नायबसुबेदारः आसीत् । स्नातकपदवीं प्राप्तुं सः स्वस्य मातुलपुत्रेण अजीतसिंहनेगी इत्यनेन सह रामपुरं गतः यः तस्मै तबला इति पाठयति स्म | बाल्यकालात् एव सः विभिन्नेषु सांस्कृतिककार्यक्रमेषु पारम्परिकलोकगायकानाम् श्रवणं प्रति रुचिं लभते स्म । सः १९७४ तमे वर्षे स्वमातुः अन्यैः नगरस्य महिलाभिः च कृते परिश्रमात् प्रेरितः भूत्वा प्रथमं गीतं लिखितवान्, रचितवान् च ।

संगीतवृत्तिः

नेगी इत्यनेन १९७४ तमे वर्षे प्रथमं स्वरचितं गीतं रिकार्ड् कृतम् । १९७६ तमे वर्षे नेगी इत्यनेन प्रथमं सङ्गीत-एल्बम् "गढ़वाली गीतमाला" इति प्रकाशितम् । एताः गीतमालाः १० भिन्नभागेषु आसन् । यतः एते गढ़वालीगीतमालाः भिन्न-भिन्न-कम्पनीभ्यः आसन् तस्मात् सः तान् प्रबन्धने कष्टं अनुभवति स्म । अतः सः अन्ततः स्वस्य कॅसेट्-पत्राणि पृथक्-पृथक् शीर्षकाणि दत्त्वा विमोचनं कर्तुं प्रवृत्तः । तस्य प्रथमः एल्बमः " बुरान्स् " इति शीर्षकेन सह आगतः ।

समकालीनगीतेषु १२ ताडनानां मुख्यसुरीलवाक्यानां, अनियमितचतुर्बीट्-लयात्मकप्रतिमानस्य (जौंसरीप्रदेशस्य विशिष्टस्य) परिचयस्य श्रेयः नेगी इत्यस्य भवति सः प्रेम, शोक, ऐतिहासिकघटना, सामाजिक, राजनैतिक, पर्यावरणविषयेषु च गीतानि लिखितवान् अस्ति। " जागर ", "मङ्गल", "बसन्ती", " खुदर ", "छोपति", चौनफुला, झुमेला इत्यादिषु उत्तराखण्डे लोकप्रियस्य गायनस्य प्रत्येकविधायां सः गायितवान् अस्ति । सः राज्ये प्रचलितानां गढ़वाली, कुमाओनी, जौन्सरी इत्यादिषु विभिन्नेषु स्थानीयभाषासु गायितवान् अस्ति ।

चक्रचल, घरजवाई, मेरी गंगा होली ता मैमा आली इत्यादिषु गढ़वाली चलच्चित्रेषु अपि स्वरं दत्तवान् अस्ति | उदित नारायण, लता मंगेशकर, आशा भोंसले, पूर्णिमा, सुरेश वाडकर, अनुराधा पौडवाल, जसपल् इत्यादयः बालिवुड् गायकाः अपि तस्य संगीतनिर्देशने गढ़वाली चलच्चित्रेषु गायन्ति स्म । सः सहकारिणी गढ़वाली - उत्साही माधुरी बर्थवाल इत्यनेन सह अपि गायितवान् |

पुरस्कार

संगीत नाटक अकादमी 2022

नरेन्द्रसिंहनेगी ९ एप्रिल २०२२ दिनाङ्के दिल्लीनगरे संगीत नाटक अकादमीपुरस्कारेण पुरस्कृतः अस्ति । मुख्यमन्त्री पुष्करसिंह धामी राज्यस्य लोकगायकं नरेन्द्रसिंहनेगीं राष्ट्रियस्तरस्य प्रतिष्ठितसङ्गीतनाटक अकादमीपुरस्कारेण सम्मानितस्य अभिनन्दनं कृतवान्। पारम्परिकलोकगीतक्षेत्रे नरेन्द्रसिंहनेगी इत्यस्मै यः सम्मानः दत्तः सः अपि राज्यस्य गौरवम् इति उक्तवान् ।

आवाज रत्न पुरस्कार

हिन्दी दिवसस्य अवसरे (१५ सितम्बर २०२१) उत्तराखण्डस्य लोकगायकः नरेन्द्रसिंह नेगीः २०२१ तमस्य वर्षस्य आवाजरत्नपुरस्कारेण सम्मानितः अस्ति ।

एल्बम विमोचन तिथि
कब ऐलि २०२२
स्याली रामदेयी २०२२
बन्द बिजोरा २०२२
होरी क खिलाडी २०२२
कामेरा मवारा २०२२
यखी बासा रए जौला २०२१
कुइ ता बात होली २०२०
चली भाई मोतार चली २००५ तमे वर्षे
घस्यरी २००२ तमे वर्षे
हल्दी हाठ् १९९५ तमे वर्षे
होसिया उमर २००२ तमे वर्षे
जय धारी देवी १९९६ तमे वर्षे
कै द खोज्यानि होलि २००६ तमे वर्षे
माया को मुण्डरो २००९ तमे वर्षे
नौचम्मी नरेना २००६ तमे वर्षे
नयु नयु ब्यो च २००३ तमे वर्षे
रुमुक् २००५ तमे वर्षे
सलन्य स्याली २००९ तमे वर्षे
सम्दोला क द्वि दीन २००० तमे वर्षे
स्यानि २००२ तमे वर्षे
ठण्डो रे ठण्डो २००४ तमे वर्षे
तु होलि बीरा २००७ ई
तुमारी माया मा २००१ तमे वर्षे
उथा जगा उत्तराखण्ड २०१७
खुद् १९९५ तमे वर्षे
अब कठगा खैलो २०१२
वा जुन्याली रात एगे फिर याद २००६ तमे वर्षे
तपकारः १९९९ तमे वर्षे
बरखा १९९२ तमे वर्षे
बसन्त एगे २०१०
तक चान ता तकटक २००७ ई
कारगिले लदैमा १९९९ तमे वर्षे
चिब्दात् १९९३ तमे वर्षे
गीत गंगा २००२ तमे वर्षे
सुरमा सरेला २००७ ई
चुयल २००६ तमे वर्षे
जय भोले भंडारी २०१७

चलचित्रस्य सूची

चलचित्रं विमोचन तिथि
चक्रचाल १९९६ तमे वर्षे
घरजवाई १९८६ तमे वर्षे
मेरी गंगा होली ता मैमा आली २००४ तमे वर्षे
कौथिग १९८७ तमे वर्षे
बटवारु २००३ तमे वर्षे
चं गुङ्गुरु २००५ तमे वर्षे
जय धारी देवी २००६ तमे वर्षे
सुबेरो घाम २०१४

सन्दर्भाः

Tags:

नरेन्द्र सिंह नेगी पृष्ठभूमिनरेन्द्र सिंह नेगी संगीतवृत्तिःनरेन्द्र सिंह नेगी पुरस्कारनरेन्द्र सिंह नेगी चलचित्रस्य सूचीनरेन्द्र सिंह नेगी सन्दर्भाःनरेन्द्र सिंह नेगीउत्तराखण्डराज्यम्गढवळिभाषागढवालविभागः

🔥 Trending searches on Wiki संस्कृतम्:

आग्नेयजम्बुद्वीपःदौलतसिंह कोठारीरजतम्१२ अक्तूबरईश्वरःविन्ध्यपर्वतश्रेणीफ्रेङ्क्लिन रुजवेल्टनवम्बर १५ओषधयःफलम्फलानिदेशाःरामःट्सायणःउदय कुमार धर्मलिङ्गम्चंद्रयान-3संस्कृतविकिपीडिया२१०अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याकर्णाटकराज्यम्प्अर्जुनविषादयोगःदिसम्बर ४ओशीनियाप्यानरेन्द्र सिंह नेगीपुष्पाणिअनन्वयालङ्कारःसितम्बर ५५९३अफझलपुरविधानसभाक्षेत्रम्मास्कोनगरम्शिरोवेदनाअमिताभ बच्चनवेतालपञ्चविंशतिकाकवकम्भारतीयप्रौद्यौगिकसंस्थानम्वेदव्यासःजून ८उपपदपञ्चमीद्युतिशक्तिःबुल्गारिया१ फरवरीमाघःविकिमीडियानिरुक्तम्कजाखस्थानम्भारतीयकालमानःहल्द्वानी८५९जावाविमानयानम्केन्द्रीय अफ्रीका गणराज्यम्संस्कृतवर्णमाला१०८२रौद्रम् रणम् रुधिरम्शल्यक्रियामौर्यसाम्राज्यम्एनजैमिनिःअर्थःकठोपनिषत्माण्डूक्योपनिषत्कूडलसङ्गमःआस्ट्रेलियाबेट्मिन्टन्-क्रीडा१३०४इतालवी भाषागुरुत्वाकर्षणशक्तिःदिसम्बर ३०🡆 More