नरहरितीर्थः

नरहरितीर्थः (Naraharitirtha) श्रेष्ठः कीर्तनकारः । अस्माकं ज्ञानानुसारं हरिदासेषु नरहरितीर्थः एव प्रथमः हरिदासः । एषः पद्मनाभस्य अनन्तरं क्रि.श १२१४ तः १२२१ पर्यन्तं स्वामी आसीत् । एतस्य पूर्वाश्रमस्य नाम श्यामशास्त्री इति । एषः पूर्वाश्रमे गञ्जां प्रान्तस्य मध्वाचार्याणां तत्वाणि एतस्य मनासि सम्यक् प्रभावम् अजनयन् । अतः नरहरितीर्थः मध्वाचार्यस्य शिष्यत्वं स्वीकृतवान् । ओडिस्साराज्यस्य महाराजेण उपायनरुपेण दत्तां सीतारामस्य मूर्तिं स्वीकृत्य मध्वाचार्याय दत्तवान् । सा एव मूर्तिः इदानीं मन्त्रालयमठे पूज्यते । नरहरितीर्थस्य कार्यस्य आरम्भः क्रि.श ११८६ तः इति भासते । एतस्य पद्येषु रघुकुलतिलकः नो चेत् रघुपतिः इति अङ्कितम् अस्ति ।

Tags:

ओडिशाराज्यम्मध्वाचार्यःमन्त्रालयम्हरिदासाः११८६१२१४१२२१

🔥 Trending searches on Wiki संस्कृतम्:

भारतसर्वकारःमनःसिन्धुसंस्कृतिःधर्मकीर्तिः११८३सुन्दरसीप्राचीनवंशावलीमाण्डूक्योपनिषत्नासतो विद्यते भावो...ऐडॉल्फ् हिटलर्इङ्ग्लेण्ड्संस्कृतभाषामहत्त्वम्१७८८१६४४रागद्वेषवियुक्तैस्तु...व्यायामःरामःअभिज्ञानशाकुन्तलम्१०२७१०१३न्यायामृतम्देवगिरि शिखरम्परावृत्स्वप्नवासवदत्तम्वेदानां सामवेदोऽस्मि...१४४८स्आस्ट्रेलियामुङ्गारु मळे (चलच्चित्रम्)आयुर्वेदःपिङ्गःसाङ्ख्यदर्शनम्आङ्ग्लभाषासचिन तेण्डुलकरइन्दिरा गान्धीमई १५बुधवासरःबाणभट्टःवलसाडमण्डलम्सुमित्रानन्दन पन्तकुमारसम्भवम्शिशुपालवधम्१७५८भारतीयदार्शनिकाःकुवलाश्वः१९०७द्युतिशक्तिः१००भूगोलीयनिर्देशाङ्कप्रणालीमोनाकोईरानअश्वघोषःमिकी माउसकथावस्तुक्ईशावास्योपनिषत्सलमान रश्दी५७७१५४२योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)कालमेघःविकिपीडियामन्त्रः१८८०१ जुलाईज्योतिराव गोविन्दराव फुलेभरतः (नाट्यशास्त्रप्रणेता)🡆 More