नमः पुरस्तादथ...

श्लोकः

नमः पुरस्तादथ... 
गीतोपदेशः
    नमः पुरस्तादथ पृतस्ते नमोऽस्तु ते सर्वत एव सर्व ।
    अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चत्वारिंशत्त्तमः(४०) श्लोकः ।

पदच्छेदः

नमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व अनन्तवीर्य अमितविक्रमः त्वं सर्वं समाप्नोषि ततः असि सर्वः ॥ ४० ॥

अन्वयः

पुरस्तात् अथ पृष्ठतः ते नमः । सर्व ते सर्वतः एव नमः अस्तु । अनन्तवीर्य ! त्वम् अमितविक्रमः सर्वं समाप्नोषि । ततः सर्वः असि ।

शब्दार्थः

    पुरस्तात् = पुरतः
    अथ पृष्ठतः = पश्चात् च
    ते नमः = तुभ्यं नमः
    सर्व = सर्वात्मन्
    सर्वतः एव = परितः एव
    नमः अस्तु = नमोऽस्तु
    अनन्तवीर्य = अपरिमितविक्रम !
    त्वम् अमितविक्रमः = त्वम् अगणितपराक्रमः
    सर्वम् = समस्तम्
    समाप्नोषि = व्याप्नोषि
    ततः = तस्मात्
    सर्वः असि = सकलः असि ।

अर्थः

पुरतः पश्चात् च तुभ्यं नमोऽस्तु । सर्वात्मक ! तुभ्यं परितः नमः अस्तु । अपरिमितविक्रम ! त्वम् अगणितपराक्रमः समस्तं व्याप्नोषि । तस्मात् सकलः असि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

नमः पुरस्तादथ... श्लोकःनमः पुरस्तादथ... पदच्छेदःनमः पुरस्तादथ... अन्वयःनमः पुरस्तादथ... शब्दार्थःनमः पुरस्तादथ... अर्थःनमः पुरस्तादथ... सम्बद्धसम्पर्कतन्तुःनमः पुरस्तादथ... सम्बद्धाः लेखाःनमः पुरस्तादथ...

🔥 Trending searches on Wiki संस्कृतम्:

रोम-नगरम्ज्यायसी चेत्कर्मणस्ते...असहकारान्दोलनम्कुण्डलिनी (मुद्रा)अगस्त १५हिन्द-आर्यभाषाःलिक्टनस्टैननन्दवंशःदशरूपकम्३६पण्डिततारानाथःमार्जालःसंस्कृतभारतीगीतगोविन्दम्५९३बलिचक्रवर्तीधर्मःमार्कण्डेयःसुन्दरसी१३०४भारतीयदार्शनिकाःजलमालिन्यम्आब्रह्मभुवनाल्लोकाः...दमण दीव चजून २४व्यवसायःजावाहृदयम्१२ अक्तूबरअभिज्ञानशाकुन्तलम्अप्रैल १८करीना कपूरचङ्गेझ खानसंन्यासं कर्मणां कृष्ण...डचभाषा१८७३अक्तूबर १२पी टी उषामनुस्मृतिःवार्त्तापत्रम्वक्रोक्तिसम्प्रदायःशिखरिणीछन्दःप्राकृतम्इमं विवस्वते योगं...विकिःथामस् जेफरसन्काव्यविभागाःप्रकरणम् (रूपकम्)मिसूरीपृथ्वी१७ फरवरीसुबन्धुःविशिष्टाद्वैतवेदान्तःमत्स्यपुराणम्काव्यप्रकाशःपर्वताःमाघमासःताण्ड्यपञ्चविंशब्राह्मणम्मैक्रोनीशियाफलम्संस्कृतविकिपीडिया७५२रसगङ्गाधरःसन्धिप्रकरणम्क्षीरम्फरवरी १३पतञ्जलिःराष्ट्रियबालदिनम् (भारतम्)🡆 More