नञ्जनगूडुविधानसभाक्षेत्रम्

कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति चामराजनगरलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति नञ्जनगूडुविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या २१४। नञ्जनगूडुविधानसभाक्षेत्रं मण्डलदृष्ट्या मैसूरुमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या चामराजनगरलोकसभाक्षेत्रे अन्तर्भवति । एतत् क्षेत्रं अनुसूचितजातीयानां (SC) कृते आरक्षितम् अस्ति । नञ्जनगूडुविषये अधिकविवरणार्थं नञ्जनगूडु इति पृष्टं पश्यन्तु ।

Tags:

कर्णाटकम्चामराजनगरलोकसभाक्षेत्रम्नञ्जनगूडुमैसूरुमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

सूत्रलक्षणम्ईरान१३८७चितकारा विश्वविद्यालयलाला लाजपत रायहोशियारपुरम्धारणाविकिस्रोतःजैनदर्शनम्जीवशास्त्रम्भूमिरापोऽनलो वायुः...अगस्त २४दीपावलिःचीनदेशःसंभेपूस्वसाट्यूप१३९बाणभट्टःलिबियाअप्रैल १३हास्यरसःतैत्तिरीयोपनिषत्भूगोलीयनिर्देशाङ्कप्रणालीशनिःपुरुषोत्तमयोगःमाण्डूक्योपनिषत्भरतः (नाट्यशास्त्रप्रणेता)रीतिसम्प्रदायःअविद्या (योगदर्शनम्)अद्वैतवेदान्तःपञ्चगव्यम्टोपेकाकृष्णः५३०तपस्विभ्योऽधिको योगी...द्विचक्रिकाजिनीवाउपसर्गःजिह्वामई १५अथ केन प्रयुक्तोऽयं...जेक् रिपब्लिक्सङ्कल्पप्रभवान्कामान्...रागद्वेषवियुक्तैस्तु...३१ अक्तूबरविजयनगरसाम्राज्यम्वेदानां सामवेदोऽस्मि...अथर्ववेदः२५ जुलाई३२१ जुलाईताजमहलवाशिङ्टन्ज्यायसी चेत्कर्मणस्ते...भारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेसंयुक्ताधिराज्यम्वास्तुविद्याअर्थःशिक्षाभक्तियोगः२०१२भारतस्य इतिहासःनलः१०१३फलम्जाती११८३अक्षिअश्वघोषः🡆 More