योगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः

तत्र (उभयोः वृत्तिनिरोधोपायेषु) अभ्यासः इत्युक्ते स्थितेः (रजोगुणस्य, तमोगुणस्य च विहिना स्थितेः कृते) निमित्तं प्रयत्नः।

सूत्रसारः

सूत्रार्थः

Practice (अभ्यासः) means choosing, applying the effort, and doing those actions that bring a stable and tranquil (ट्रेन्क्वल) state (स्थितौ).

व्यासभाष्यम्

चित्तस्यावृत्तिकस्य प्रशान्तवाहिना स्थितिः, तदर्थः प्रयन्तो वीर्यमुत्साहः । तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥१३॥

विशेषम्

• तत्र = of these two (अभ्यासः, वैराग्यः च)

तत्र - पूर्वस्मिन् सूत्रे, उभयोः वृत्तिनिरोधोपायेषु

• स्थितौ = stability, steadiness, stable tranquility (ट्रेन्क्वालिटि), undisturbed calmness

• यत्नः = effort, sustained struggle, persistent exertion, endeavour (एण्डेवर्)

प्रयत्नः, प्रयासः, वीर्यम्, श्रमः, उत्साहः

• अभ्यासः = by or with practice, repeated practice

विशेषव्याख्या

स्थितिः - चित्तस्य निर्बाधरूपेण निरस्तरङ्गत्वम् उत एकाग्रता एव चित्तस्य स्थितिः अस्ति।

पातञ्जलयोगसूत्राणि
योगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः  पूर्वतनः
----
तत्र स्थितौ यत्नोऽभ्यासः (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
योगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः 
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः सूत्रसारःयोगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः सूत्रार्थःयोगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः व्यासभाष्यम्योगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः विशेषम्योगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः विशेषव्याख्यायोगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः सम्बद्धाः लेखाःयोगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः बाह्यसम्पर्कतन्तुःयोगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः उद्धरणम्योगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः अधिकवाचनाययोगसूत्रम् तत्र स्थितौ यत्नोऽभ्यासः

🔥 Trending searches on Wiki संस्कृतम्:

अद्वैतसिद्धिःसमासःनव रसाःमोक्षसंन्यासयोगःपुर्तगालीभाषाअल्लाह्दक्षिणकोरियानारिकेलम्स्वदेशीवाल्मीकिः१८६२११५५इङ्ग्लेण्ड्फरवरी १२सावित्रीबाई फुलेउत्तररामचरितद्राक्षाफलम्स्कन्दस्वामीकाव्यभेदाःमालविकाग्निमित्रम्पश्यैतां पाण्डुपुत्राणाम्...सुन्दरसीहर्षचरितम्भारतीयदार्शनिकाःरसःआस्ट्रेलियाविदुरः१८५२तुलसीदासःकल्पशास्त्रस्य इतिहासःमिलानोचार्ल्स २प्रथम कुमारगुप्तःवर्णःडेनमार्कअनुसन्धानस्य प्रकाराःमिसूरी१४४७भर्तृहरिः२४८नेपोलियन बोनापार्टदक्षिण अमेरिकाइराक्मत्त (तालः)प्रकरणम् (रूपकम्)लिक्टनस्टैनरसगङ्गाधरःकुमारसम्भवम्अर्थःभगीरथः१२११गढवळिभाषामानवसञ्चारतन्त्रम्टुनिशियायोगदर्शनस्य इतिहासःसंस्कृतभाषामहत्त्वम्तैत्तिरीयोपनिषत्जया किशोरीकर्कटराशिःहर्षवर्धनःद्युतिशक्तिःभीमराव रामजी आंबेडकरअथ योगानुशासनम् (योगसूत्रम्)बदरीफलम्एनसर्वपल्ली राधाकृष्णन्🡆 More