टी.नरसीपुरविधानसभाक्षेत्रम्

कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति चामराजनगरलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति टी.नरसीपुरविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या २२०। टी.नरसीपुरविधानसभाक्षेत्रं मण्डलदृष्ट्या मैसूरुमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या चामराजनगरलोकसभाक्षेत्रे अन्तर्भवति । एतत् क्षेत्रं अनुसूचितजातीयानां (SC) कृते आरक्षितम् अस्ति । टी.नरसीपुरविषये अधिकविवरणार्थं टी.नरसीपुरम् इति पृष्टं पश्यन्तु ।

Tags:

कर्णाटकम्चामराजनगरलोकसभाक्षेत्रम्मैसूरुमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

अशोक गहलोतजार्ज २पुर्तगालीभाषानवम्बर १६क्रीडादिसम्बर ४११०६जार्ज डबल्यु बुशफ्रान्सदेशःवक्रोक्तिसम्प्रदायःमाण्डूक्योपनिषत्भौतिकशास्त्रम्जनकःसमय रैनाआस्ट्रियाजैमिनिःगजःइन्दिरा गान्धीक्षमा रावचाणक्यःकोषि अगस्टीन् लूयीप्रकरणग्रन्थाः (द्वैतदर्शनम्)हिन्द-यूरोपीयभाषाःमुन्नार्किलोग्राम्४६६कोस्टा रीकाविशिष्टाद्वैतवेदान्तःअसहकारान्दोलनम्स घोषो धार्तराष्ट्राणां...साङ्ख्यदर्शनम्बुल्गारियारुद्राष्टकम्कल्पशास्त्रस्य इतिहासःअन्ताराष्ट्रीयमहिलादिनम्भारतीयदार्शनिकाःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यासिलवासादृष्ट्वा तु पाण्डवानीकं...संन्यासं कर्मणां कृष्ण...मगहीभाषामिकी माउस९८अनन्वयालङ्कारःराष्ट्रियबालदिनम् (भारतम्)विश्वनाथः (आलङ्कारिकः)११५५पिताराबर्ट् कोख्द्राक्षाफलम्सूरा अल-इखलासकाशिकाभारतीयकालमानःतेनालीमहापरीक्षा१३७२विकिमीडियासुन्दरसीमहाकाव्यम्आयुर्विज्ञानम्जून १९निरुक्तम्काव्यविभागाः४५३१४०५कठोपनिषत्टुनिशियाअर्थःप्🡆 More