जयपुरमण्डलम्

जयपुरमण्डलं (हिन्दी: जयपुर जिला, आङ्ग्ल: Jaipur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जयपुरम् इत्येतत् नगरम् ।

जयपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये जयपुरमण्डलम्
राजस्थानराज्ये जयपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ११,१५२ km
Population
 (२००१)
 • Total ६६,६३,९७१
Website http://jaipur.nic.in
जयपुरमण्डलम्

भौगोलिकम्

जयपुरमण्डलस्य विस्तारः ११,१५२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे अलवरमण्डलं, दौसामण्डलं च , पश्चिमे अजमेरमण्डलम्, उत्तरे सीकरमण्डलं, दक्षिणे टोङ्कमण्डलम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जयपुरमण्डलस्य जनसङ्ख्या ६६,६३,९७१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.९१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०९ अस्ति । अत्र साक्षरता ७६.४४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रयोदश उपमण्डलानि सन्ति । तानि-

  • जयपुर
  • आमेर
  • बस्सी
  • चक्षु
  • चोमू
  • मोजमबाद
  • जमवा रामगढ
  • फागी
  • फुलेरा
  • कोतपुतली
  • सङ्गनेर
  • शाहपुर
  • विराटनगर
जयपुरमण्डलम् 

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • हवा महल
  • जन्तर मन्तर
  • गोविन्द देवजी मन्दिरम्
  • सरगासूली
  • रामनिवास उद्यानवनम्
  • भद्रकालीमन्दिरम्
  • आमेर किला
  • जयगढ किला
  • सिटी पैलेस
  • रामबाग विशिप

बाह्यानुबन्धाः

Tags:

जयपुरमण्डलम् भौगोलिकम्जयपुरमण्डलम् जनसङ्ख्याजयपुरमण्डलम् उपमण्डलानिजयपुरमण्डलम् वीक्षणीयस्थलानिजयपुरमण्डलम् बाह्यानुबन्धाःजयपुरमण्डलम्आङ्ग्लभाषाजयपुरम्राजस्थानराज्यम्हिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

व्याकरणशास्त्रस्य इतिहासःब्रूनैशिक्षातरुःओषधयःकुमारिलभट्टःरघुवर दासपुरुषसूक्तम्मेल्पुत्तूर् नारायणभट्टःइम्फाललेतुवाहेमावतीभौतिकशास्त्रम्अल्जीरिया२५ नवम्बरवाल्ट डिज्नीक्रीडा१२४५अङ्गोलाकबड्डिक्रीडाभास्कराचार्यःनाट्यशास्त्रम्कोट ऐवरी (ऐवरी कोस्ट)एइड्स्शिवःब्रह्मचरकसंहितामुण्डकोपनिषत्२२ अगस्तबाणभट्टःनालन्दाविश्वविद्यालयःप्राचीनभौतशास्त्रम्रेडियोमेलबॉर्नदशकुमारचरितम्एरासिस्ट्राटस्कथासाहित्यम्नेफेरतितिधारणाअयःशर्करावेदाङ्गम्जडभरतःरसुवामण्डलम्जयपुरम्मालतीविष्णुतत्त्वनिर्णयःकेडमियम्वाशिङ्ग्टन् डि सिदक्षिणध्रुवीयमहासागरः११ मार्चयवाग्रजःढाकासिन्धूनदीमहाभारतम्कथामुखम्योगी आदित्यनाथःगयानाविष्णुःछत्राकम्क्रिकेट्क्रीडानियमाःअष्टाङ्गयोगःभट्टनारायणःप्रदूषणम्दशरूपकम्चीनदेशःसाहित्यकारःकाव्यम्कलिंगद्वीपचरकः🡆 More