जनसङ्ख्यास्फोटः

जगति विंशतितमे शतके अभूतपूर्वतया जनसंख्य वृद्धिः अभवत् । अयतेवः जनसंख्यास्फोटः इति कथ्यते ।

जनसंख्यस्फोटस्य कारणानि -

    १, बाल्यविवाहः ।
    २, अग्ननम् अन्धश्रद्धा ।
    ३, वैध्यकीयविग्नानस्य प्रगतिः ।
    ४, इतरदेशभ्यः असंख्याकानां निरास्रितनाम् आगमनम्।

जनसंख्यस्फोटस्य परिणामाः

देशस्य प्रगतये निर्मिताः समस्तयोजनाः विफलाः भवन्ति । जीवनावश्यकवस्तूनि नोपलभ्यन्ते । पर्याप्त - आहाराभवात् चौर्यादिना दुष्कर्मणा जीवनं यापयन्ति । जनेषु परस्परम् असूया कलहः हननं च प्रवर्धते । आर्थिकसमस्या जनान् ऋणसागरे निमज्जयति । अरण्यानां विनाशः, क्रुषिभूमेः नाशः, परिसरदूषणं च प्रवर्धते । जनाः उध्योगहीनाः, वसतिहीनः, भवन्ति । बालकर्मकराः, सनमाजविरोधिनो जनाः, चौर्यं लुण्ठनम् - इयदिरूपेण समसमस्याः संवर्धयन्ति । निरुध्योगेन सह अनारोग्यं, दारिद्र्यं, निरक्षरता च संवर्धते ।

निवारणोपायाः

जनेभ्यः छात्रेभ्यः च जनसंख्यस्फोटस्य दुष्परिणामान् अधिकृत्य जनसंख्यशिक्षणं प्रदातव्यम् । कुटुम्बयोजना आनेतव्या । विध्यासंस्थाः जनसंख्याशिक्षणविषये महत्तरं पात्रं निर्वहेयुः । भाषणा, आकाशवणी, दूरदर्शण, चलनचित्र मूलके जनसंख्यानियन्त्रणस्य प्रचारः करणीयः । समाजसेवासंस्थाः, धर्मिकनेतारः च अस्मिन् विषये जनान्दोलनं कुर्युः । जनसंख्यावृध्दि इयम् अस्माकं देशस्य प्रधाना समस्या अस्ति। जनसन्ख्यायां भारतस्य प्रथमं स्थानम् अस्ति। दिने दिने तीव्रगत्या जनसंख्या वर्धयति, अतः अयं खलु चिन्तायाः विषयः अभवत्। जनसंख्या वर्धनेन अन्याः अनेकाः समस्याः समुत्पन्नाः। जनसंख्या वर्धिता तस्मात् यानानां संख्या अपि वर्धिता। अधुना प्रीतिनगरे अनेकानि मोटरवाहनानि चलन्ति, तस्माच्च प्रदूषणं वर्धते। प्रदूषणं सर्वेषाम् आरोग्याय हानिकारकं भवति। यदि एके परिवारे अनेके बालकाः भवन्ति, तर्हि तेषां अध्ययनं, परिधानं, भोजनम् इत्यादिपूर्त्यर्थं पर्याप्तधनस्य आवश्यकता भवति। एकस्य कुटुम्बप्रमुखस्य धनार्जनं पर्याप्तं न भवति। धनस्य अभावत् सर्वे सदस्याः सुखं न प्राप्नुवन्ति। बलकाः शिखां न लभन्ते, स्त्रियः भोजनं न लभन्ते। अतः एव परिवारनियोजनम् आवश्यकम्। यदि मनुष्यः सुखमिच्छति, तर्हि लघुपरिवारः स्थान्।

परिवारनियोजनार्थम् अनेकाः योजनाः प्रवर्तिताः। यदा इन्दिरागान्धी महोदया देषस्य प्रधानमन्त्री आसीत्, तदा तस्याः पुत्रेण संजयगान्धी महोदयेन परिवार नियोजनार्थम् अतीव प्रयत्नाः कृताः। तस्य प्रयत्नैः जनसंख्या सीमिता अभवत्। किन्तु अधुना भारते प्रतिदिनम् अनेक सहस्त्रं बलकाः जन्म गृहन्ति। तेषां मध्ये निरक्षराणां संख्या अधिका वर्तते। अतः परिवारनियोजानस्य महत्वं सर्वेषु नगरेषु, ग्रामेषु अपि प्रसारणीयम्। अधुना अस्य प्रचारः दूरदर्षने तथा आकाशवाण्यामपि क्रियते।

यदि परिवारनियोजनस्य समस्यायाः समाधानं भवेत्। तर्हि अन्याः समस्याः न उद्भवन्ति। परिवारस्य सुखं, परिवारनियोजने अस्ति। यदि परिवारः सुखी भवेत् तदा देशः सर्वे देशवासिनः अपि सुखं प्राप्नुवन्ति।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

६७९१६००आहारः१३६४जनवरी ८खुदीराम बोसक्जन्तुःय एनं वेत्ति हन्तारं...ओडिशीसांख्ययोगःयवद्वीप३४९१६९३मार्गरेट थाचर१०६९२००अहो बत महत्पापं...जे साई दीपक१७०२१७४७१६२५टेनिस्-क्रीडा३४१६५खैबर्पख्तूङ्ख्वाप्रदेशः७२९१२०९११५४नार्थ केरोलैना१३७६विष्णुःलोट् लकारःबोयिङ्ग् ७८७सामाजिकमाध्यमानिकठोपनिषत्१८५९३जग्गी वासुदेवविलियम ३ (इंगलैंड)कटिः११०७सिंहपुरम्ऋतुः२७शिम्बी४२सिकन्दर महानल्यदा यदा हि धर्मस्य...१०४४केतुःकालाग्निरुद्र-उपनिषत्ऋग्वेदः१४०५५२८उत्तरमेसिडोनियासंस्कृतविकिपीडिया१०७७४ सितम्बर१६६५२८८३२४देशाः९९४१८३८मीमांसादर्शनम्इस्लाम्-मतम्११२७६७२ज्योतिषम्बाणभट्टः५७३🡆 More