जटायुः

जटायुः विनतापुत्रस्य सूर्यसारथेः अरुणस्य पुत्रः । एषः पक्षिराजः गृध्रजातीयः । अस्य माता श्येनी | शेन्याः कनीयान् पुत्र एषः ।सम्पातिः अस्य ज्येष्ठः सहोदरः । भ्रातरावेतौ अतीव बलशालिनावास्ताम् । एकदा उभावपि सोदरौ आत्मनोः वेगबलं परीक्षितुमिच्छन्तौ अत्युपरि गगने डयमानावास्ताम् । यदा जटायुः तीव्रेण सूर्यातपेन सन्तप्तः अभवत्, तदा सम्पातिः तस्य उपरि स्वयं डयमानः स्वपक्षाच्छादनेन अनुजं ररक्ष । तथापि भास्करकरज्वालाभिर्दग्धगात्रः सन् निश्शक्तः जटायुः दण्डकारण्येऽपतत् । सम्पातिरपि दग्धपक्षतिः सन् द्क्षिणसमुद्रतीरे पपात । तदा तत्रैव तपश्चरन् निशाकरनामा तापसः एनमवलोक्य करुणयोपचचार । ततः कदापि सम्पातेः जटायुषा मेलनं नाभवत् । जटायुरपि तत्र दण्डकारण्ये कतिपयैरहोभिः वेदनामुक्तशरीरः सन् क्वचन पर्वतगुहायामुवास । एकदा वनवासिना श्रीरामेण सङ्गतः जटायुः, तेन पृष्टः स्ववृत्तान्तं तस्मै निवेदयन्, अहं तव पितुः दशरथस्य बाल्यमित्रम् इत्यपि प्रोवाच । तच्छुत्वा सन्तुष्टो रामः स्वस्य वनवासवार्तां श्रावयित्वा पञ्चवटीपरिसररक्षणार्थं तं नियोजयामास । ततः रावणः यदा सीतापहरणं कृतवान् तदा जटायुः रावणेन सह युद्धं कृत्वा, रावणेन कृत्तपक्षतिः सन् भूमावपतत् । सीतामन्विषतो रामलक्ष्मणयोरागमनं प्रतीक्षमाणः, रामागमनपर्यन्तमपि प्राणान् सन्धार्य ततः रामाय रावणकृतसीतापहरणोदन्तं विनिवेद्य मृतवान् । रामोऽपि यथाविधि तस्यान्तिमसंस्कारं विधाय कृतकृत्यॊ बभूव । जटायोः कर्णिकारः,शतगामी, सारसः,रज्जुबालः,भेरुण्डश्चेति पञ्च पुत्राः ।

जटायुः
जटायुः


Tags:

अरुणःरावणःसम्पातिःसीता

🔥 Trending searches on Wiki संस्कृतम्:

कालिदासस्य उपमाप्रसक्तिःरसःकोरियालिभाषाकुन्तकःशल्यचिकित्साजातीफलम्५ दिसम्बरमसूरिकागङ्गादासःमाल्टायोगःआयुर्वेदःनमीबियाकेरळराज्यम्शूद्रःसागरःकेडमियम्कतारए पि जे अब्दुल् कलाम्धर्मसूत्रकाराःगद्यकाव्यम्चार्ल्सटन्१२३०जीवाणुःमिशेल फूकोआहारःउत्तर कोरिया२२ मार्चवास्तुशास्त्रम्संस्कृतवाङ्मयम्लोथाल्१८ अगस्तमत्स्याःओषधयःहेमावतीममता ब्यानर्जी१०५६माओ त्से-तुंग१९७भर्तृहरिःशिरोवेदनापक्षिणःमहाकाव्यम्पुरुषसूक्तम्मार्टिन् लूथर् किङ्ग् (ज्यू)बुद्धःभाषावायुःराहुल गान्धीयास्कभूमिकावेनेजुयेलाशनिःध्वन्यालोकःपारदःनेपालदेशः१२०४रासायनिक संयोगः६ फरवरीमेल्पुत्तूर् नारायणभट्टःसाहित्यदर्पणःथाईलेण्ड्रूपकसाहित्यम्ब्राह्मणम्२ जनवरीशब्दव्यापारविचारःजनवरी २२मालतीधात्रीस्वराः (सङ्गीतम्)शुनकःसिन्धुसंस्कृतिःविकिः🡆 More