छत्रम्

छत्रं वर्षात् तथा घर्मात् रक्षति | प्राचीनकाले छत्रं तु चक्राधिपतेः चिन्हम् आसीत् | भगवतः उत्सवावसरेषु अपि देवाय छत्रसेवा भवति |

छत्रम्
आधुनिकं छत्रम्

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कादम्बरीइङ्ग्लेण्ड्३३४प्राचीनवास्तुविद्यावायु परिवहनपादकन्दुकक्रीडाजहाङ्गीरशार्दूलविक्रीडितच्छन्दःयवाग्रजःआर्मीनियाभारतम्संस्कृतवर्णमालाभवभूतिःमाओ त्से-तुंग९९८पुराणम्जलद्वादशज्योतिर्लिङ्गानिरघुवर दास१०२४लायबीरियासंस्काराःकेरळराज्यम्१ जुलाईब्रह्मगुप्तःगङ्गादासःकुष्ठरोगःसंस्कृतहिन्दूधर्मःशर्मण्यदेशःभर्तृहरिः१०५६कुमारसम्भवम्अर्धचालकाः उत्पादनम्रामःसंस्कृतविकिपीडियाअङ्गोलाविद्याधर सूरजप्रसाद नैपाल१९०३हेनरी ५ध्वजःगोवाराज्यम्परिशिष्टम्रामायणम्गाण्डीवं स्रंसते हस्तात्...७ नवम्बरनवरत्नानियूरोपखण्डःत्वमेव माता च पिता त्वमेव इतिवेदान्तःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)चम्पादेशःअभिनेताशाहजहाँपुरम्रवीन्द्रप्रभातःअनानसफलरसःकतारताजिकिस्थानम्माक्स् म्युलर्यदक्षरं वेदविदो वदन्ति...शुक्लरास्यासमयवलयःगयानानाट्यशास्त्रम् (ग्रन्थः)आग्नेयभाषाः२७ मार्चश्रीधर भास्कर वर्णेकरसागरःडा जे जे चिनायकलिंगद्वीप🡆 More