चिक्कनायकनहळ्ळीविधानसभाक्षेत्रम्

कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति तुमकूरुलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति चिक्कनायकनहळ्ळीविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या १२८। चिक्कनायकनहळ्ळीविधानसभाक्षेत्रं मण्डलदृष्ट्या तुमकूरुमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या तुमकूरुलोकसभाक्षेत्रे अन्तर्भवति । चिक्कनायकनहळ्लीविषये अधिकविवरणार्थं चिक्कनायकनहळ्ली इति पृष्ठं पश्यन्तु ।

Tags:

कर्णाटकम्तुमकूरुमण्डलम्तुमकूरुलोकसभाक्षेत्रम्

🔥 Trending searches on Wiki संस्कृतम्:

कबड्डिक्रीडानलचम्पूः१८ अगस्तभगत सिंहसङ्गणकविज्ञानम्यवाग्रजःशाब्दबोधःफारसीभाषासमन्वितसार्वत्रिकसमयःनीतिशतकम्स्वप्नवासवदत्तम्शर्कराबिलियर्ड्स्-क्रीडामेनपाणिनिःन चैतद्विद्मः कतरन्नो गरीयो...पञ्चाङ्गम्ब्रह्मओन्कोलोजीवेदाविनाशिनं नित्यं...चैतन्यः महाप्रभुःभारतस्य राष्ट्रध्वजःझांसी लक्ष्मीबाईरघुवंशम्साहित्यकारःद्वन्द्वसमासःअनानसफलरसःदेशभक्तिःमेलबॉर्नमोक्षःगाण्डीवं स्रंसते हस्तात्...वासांसि जीर्णानि यथा विहाय...ईजिप्तदेशःअलङ्कारग्रन्थाःयोगस्थः कुरु कर्माणि...उल्लेखालङ्कारःजिबूटीमार्टिन लूथर२७ अगस्तउपसर्गाःअध्यापकःगङ्गानदीजमैकावेनेजुयेलाहरेणुःकवकम्मेघदूतम्उपनिषद्सीमन्तोन्नयनसंस्कारःयूटाहभट्टिकाव्यम्अलङ्काराःयदा तदाबभ्रुःब्रह्मसूत्राणिजे. साइ दीपकसुवर्णम्एइड्स्रवीन्द्रनाथ ठाकुरकाव्यम्रघुवर दासब्रह्मवैवर्तपुराणम्अव्ययम्चन्द्रपुरम्निर्वचनप्रक्रियाकलियुगम्२८वर्षःइम्फालभूटानयदा यदा हि धर्मस्य...रूपकसाहित्यम्अन्त्येष्टिसंस्कारःवाग्देवी🡆 More