कासारगोडमण्डलम्

कासारगोडमण्डलम (Kasaragod district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कासारगोडनगरम् ।

कासारगोडमण्डलम्
मण्डलम्
केरळराज्ये कासारगोडमण्डलम्
केरळराज्ये कासारगोडमण्डलम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
 • Total १,९९२ km
Population
 (२००१)
 • Total १२,०३,३४२
 • Density ३०८/km
Website http://www.kasargod.nic.in
कासारगोडमण्डलम्

भौगोलिकम्

कासारगोडमण्डलस्य विस्तारः २९९६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पश्चिम घट्ट प्रेशः, पश्चिमे अरबी समुद्रम्, उत्तरे कर्णाटकराज्यम्, दक्षिणे कण्णुरमण्डलम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं कासारगोडमण्डलस्य जनसङ्ख्या १३०२६०० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६५४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६५४ जनाः । २००१-१०७९ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.१८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००६ अस्ति । अत्र साक्षरता ८९.८५ % अस्ति

वीक्षणीयस्थलानि

कासारगोडमण्डलम् 

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

  • बेकाल् किला
  • अनन्तपुर सरोवर मन्दिरम्
  • राणिपुरम्
  • कोट्टन्चरि पर्वतम् इत्यादि ।

बाह्यानुबन्धाः

फलकम्:केरळ मण्डलाः

Tags:

कासारगोडमण्डलम् भौगोलिकम्कासारगोडमण्डलम् जनसङ्ख्याकासारगोडमण्डलम् वीक्षणीयस्थलानिकासारगोडमण्डलम् बाह्यानुबन्धाःकासारगोडमण्डलम्केरळराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

१६७५पृथ्वी१४४५तत्त्वशास्त्रम्मई ९११९९बोयिङ्ग् ७८७३४९१७०१धर्मःकाफीपेयम्१२७८बृहदारण्यकोपनिषत्बहासा इंडोनेशियाहर्बर्ट् स्पेन्सर्विद्यारण्यः४ जून१०२१०५३९३३नार्थ केरोलैनावामनपुराणम्५३३१५४३६३६षष्ठीश्रीलङ्का१४. गुणत्रयविभागयोगः८१७४८८५७३पुराणम्विकिसूक्तिः१८४०एल-साल्वाडोरकुमारसम्भवम्अम्बरीषवृक्षःवाहनम्संयुक्ताधिराज्यम्१३५५८३८७७८दाण्डीयात्राविष्णुःहस्तःडियेगो माराडोनावेदान्तदेशिकःबिल्बाओ८३४कोबाल्टकेतुः५४८७६९विपाशासामवेदः३३८शिश्नम्यदा यदा हि धर्मस्य...माधवःबुद्धजयन्ती१०६२भारतम्भारविः१६६८१३७६पनसफलम्अमृत-बिन्दूपनिषत्कुन्तकःसेवील्ल१०१४🡆 More