अशोक गहलोत: भारतीयराजनेतारः

अशोक गहलोत (जन्म: ३ मे १९५१, जोधपुर, राजस्थान) भारतीयराष्ट्रीयकाङ्ग्रेसराजनेता पूर्व राजस्थानस्य मुख्यमन्त्री च अस्ति। मारवाडनगरे लक्ष्मणसिंहगहलोतस्य गृहे जन्म प्राप्य अशोकगहलोतः विज्ञानं विधिशास्त्रे च स्नातकपदवीं प्राप्तवान् अर्थशास्त्रे च स्नातकोत्तरपदवीं प्राप्तवान्। गहलोत् इत्यस्य विवाहः सुनीता गहलोत् इत्यनेन सह १९७७ तमे वर्षे नवम्बर् मासस्य २७ दिनाङ्के अभवत्। गहलोत् इत्यस्य एकः पुत्रः वैभवः गहलोत्, एकः पुत्री च सोनिया गहलोत् अस्ति।

अशोक गहलोत
अशोक गहलोत: भारतीयराजनेतारः
राजस्थानस्य मुख्यमन्त्री
In office
१७/१२/२०१८ तः – पदारूढः
Preceded by वसुन्धरा राजे
Constituency जोधपुर
व्यैय्यक्तिकसूचना
Born (१९५१-२-२) ३ १९५१ (आयुः ७२)
जोधपुर, राजस्थानराज्यम्
Spouse(s) सुनीता गहलोत

प्रारम्भिकजीवने

अशोकगहलोत् लक्ष्मणसिंहगहलोतस्य पुत्रः अस्ति, यः जादूगरः स्वजादूप्रदर्शनाय देशे परिभ्रमति स्म।सः माली जातिः अस्ति। गहलोत् विनयशीलपारिवारिकपृष्ठभूमितः आगतः यस्य राजनीतिषु कोऽपि सम्बन्धः नासीत्। सः विज्ञानं विधिशास्त्रं च स्नातकः अस्ति, अर्थशास्त्रे एम.ए.। सः सुनीता गेहलोत् इत्यनेन सह विवाहितः अस्ति, तस्य पुत्रः पुत्री च अस्ति। तस्य पुत्रः वैभवगहलोतः एकः राजनेता अस्ति यः २०१९ तमस्य वर्षस्य लोकसभानिर्वाचने जोधपुरतः प्रतिस्पर्धां कृतवान्।

राजनीतिकजीवने

सः १९७७ तमे वर्षे सरदारपुरा निर्वाचनक्षेत्रस्य कृते राजस्थानविधानविधानसभायाः प्रथमं निर्वाचनं कृतवान्, जनतापक्षस्य निकटतमप्रतिद्वन्द्वी माधवसिंहस्य च ४४२६ मतान्तरेण पराजितः। प्रथमनिर्वाचनं प्रति गहलोत् इत्यनेन स्वस्य मोटरसाइकिलस्य विक्रयणं कर्तव्यम् आसीत्। १९८० तमे वर्षे जोधपुरतः लोकसभानिर्वाचनं कृत्वा ५२,५१९ मतान्तरेण विजयं प्राप्तवान्। १९८४ तमे वर्षे सः केन्द्रीयमन्त्रीरूपेण नियुक्तः। १९८९ तमे वर्षे जोधपुरतः निर्वाचने पराजितः।

उल्लेखः

Tags:

जोधपुरराजस्थानराजस्थानराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

सूरा अल-इखलासअग्निपुराणम्महाभाष्यम्ओषधयःइलेनॉइस्ताजमहलसुबन्धुःमहाभारतम्हास्यरसःसंस्कृतभारतीमालविकाग्निमित्रम्ब्रह्मचर्याश्रमःआयुर्विज्ञानम्ईश्वरःपञ्चगव्यम्उद्धरेदात्मनात्मानं...हनुमान्द्वारकाद्वीपः२०१०नीलःद्विचक्रिकाझान्सीसितम्बर १७सितम्बर ६संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्कर्मण्येवाधिकारस्ते...पारस्करगृह्यसूत्रम्उपमालङ्कारःकर्मेन्द्रियाणि संयम्य...क्लव्डी ईदर्लीकदलीफलम्लवणम्मदर् तेरेसा११३७नासतो विद्यते भावो...रामपाणिवादःक्अगस्त २४प्रशान्तमनसं ह्येनं...ज्योतिषशास्त्रम्ज्यायसी चेत्कर्मणस्ते...जैनधर्मःचिक्रोडः१७१२परावृत्रूप्यकम्हितोपदेशः१४३१डे माय्नेवाङ्मे मनसि प्रतिष्ठिता५३०१७५८घ्भारतसर्वकारःचार्ल्सटन्वेदःभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेबालीसुनामीपिकःप्लावनम्शिशुपालवधम्नार्थ डेकोटाब्रह्माजलम्अप्रैल १७पर्यटनम्सावित्रीबाई फुलेअश्वघोषः🡆 More