अबुपर्वतः

राजस्थानराज्ये स्थितम् एतत् गिरिधाम एतत् प्राचीनकालादपि अतीव प्रसिद्धम् अस्ति । अत्र अनेके देवालयाः वीक्षणस्थानानि जैनवास्तुक्षेत्राणि च सन्ति । अरावळीपर्वतश्रेण्यां स्थितं १२०० मीटर् उन्नतं गिरिधाम एतत् Olympus of Rajastan इति च प्रसिद्धम् अस्ति । अबुपर्वतः २२ कि.मी दीर्घः ६ कि.मी विस्तृतः च । भारतीयजैनवास्तुशिल्पस्य अत्युन्नतम् उदाहरणमस्ति । पर्वते नक्कीसरोवरम् अस्ति । टोडराक् सनसेट् पायिण्ट् हनिमूनपायिण्ट् इत्यादि वीक्षणस्थानानि प्रवासिजनानाम् आनन्ददायकानि सन्ति ।

मौण्ट् अबु

अबुपर्वतः
गिरिधाम
सूर्यास्तमानानन्तरं नक्कीसरोवरम्
सूर्यास्तमानानन्तरं नक्कीसरोवरम्
देशः भारतम्
राज्यम् राजस्थानराज्यम्
मण्डलम् सिरोही
Elevation
१,२२० m
Population
 (2011)
 • Total ३०,०००
 • Density ५०/km
Languages
 • Official हिन्दी
Time zone UTC+5:30 (IST)
PIN
307501
Telephone code +02974
Vehicle registration Rajashthan
अबुपर्वतः
टाड् राक्
अबुपर्वतः
नक्कीसरोवरं टाड् राक् च

Tags:

राजास्थानम्

🔥 Trending searches on Wiki संस्कृतम्:

अन्त्येष्टिसंस्कारःविश्वनाथः (आलङ्कारिकः)युनिकोडप्रतिज्ञायौगन्धरायणम्अण्णा हजारेविष्णु प्रभाकर१६७२पञ्चाङ्गम्तैत्तिरीयोपनिषत्योगस्थः कुरु कर्माणि...प्राचीनभौतशास्त्रम्२८शनिःभीष्मपर्वदक्षिणध्रुवीयमहासागरःअल्बेनियाअक्सिजनअभिज्ञानशाकुन्तलम्मारिषस्धारणाक्रैस्ताःअलङ्कारग्रन्थाःगङ्गानदीभौतिकशास्त्रम्भट्टिकाव्यम्यास्कःदेशभक्तिः१२०४कतारशिवःएल्फ़्रेड हिचकॉकचीनदेशःसंस्कृतछन्दःहेनरी ५अनुबन्धचतुष्टयम्कथासाहित्यम्भारतेश्वरः पृथ्वीराजःजडभरतःब्रह्मवैवर्तपुराणम्कुमारसम्भवम्ऐडहोरासायनिक संयोगःउपसर्गाःवास्तुशास्त्रम्फारसीभाषाशाका जूलूक्रैस्तमतम्स्वराः (सङ्गीतम्)उल्लेखालङ्कारः१ जुलाईछान्दोग्योपनिषत्नियोनपाणिनीया शिक्षाभारतीयभूसेनास्वामी दयानन्दसरस्वतीकोट ऐवरी (ऐवरी कोस्ट)१८ अगस्तयदा यदा हि धर्मस्य...एइड्स्संख्याःअन्ताराष्ट्रीयमहिलादिनम्सिन्धुसंस्कृतिःधूमलःभोजपुरीभाषाज्ञानम्अस्माकं तु विशिष्टा ये...माघः🡆 More