अनुष्टुप्छन्दः: छन्दांसि

अनुष्टुभ्।

प्रतिचरणम् अक्षरसङ्ख्या ०८

लक्षणम्

    पञ्चमं लघु सर्वत्र
    सप्तमं द्विचतुर्थयोः।
    गुरुषष्टञ्च पादानां
    चतुर्णां स्यादनुष्टुभि॥

यत्र चतुर्षु अपि पादेषु पञ्चमाक्षरं लघु षष्टाक्षरं गुरु भवति, अपि च द्वितीय-तुरीयपादयोः सप्तमाक्षरं लघु भवति तत्र अनुष्टुभ् इति कथ्यते। अत्र प्रतिपादे अन्तिमाक्षरं गुरु भवति।

उदाहरणम्

    अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
    चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः।।

अर्थः

येन सम्पूर्णमण्डलाकारं व्याप्तं, येन च चक्षुः उन्मीलितं, तस्मै श्री गुरवे नमः।

सम्बद्धाः लेखाः

Tags:

अनुष्टुप्छन्दः लक्षणम्अनुष्टुप्छन्दः उदाहरणम्अनुष्टुप्छन्दः अर्थःअनुष्टुप्छन्दः सम्बद्धाः लेखाःअनुष्टुप्छन्दः

🔥 Trending searches on Wiki संस्कृतम्:

आन्ध्रप्रदेशराज्यम्दशार्हःअन्तर्जालम्मृत्तैलोत्तनचुल्लिःअन्ताराष्ट्रियः व्यापारःहिन्दी साहित्यं७१९मेघदूतम्वि के गोकाकआकस्मिक चिकित्साविक्रमोर्वशीयम्समन्वितसार्वत्रिकसमयःमहाकाव्यम्वीर बन्दा वैरागीनासतो विद्यते भावो...१७४६बिहार विधानसभा९ जूनज्ञानकर्मसंन्यासयोगःस्त्रीयूरोपखण्डःइतालवीभाषातन्वीदृष्ट्वा तु पाण्डवानीकं...नैषधीयचरितम्भारतस्य अर्थव्यवस्था१२३८अपरं भवतो जन्म...लेखात्रपुमधुकर्कटीफलम्मलेशियाभारतीयप्रौद्यौगिकसंस्थानम्सेम पित्रोडाभौतिकी तुलातैत्तिरीयोपनिषत्हरीतकीहिन्दूदेवताःजनकःरघुवंशम्कर्मणैव हि संसिद्धिम्...चरकसंहिताअण्टीग्वाहरिद्रापीठम्नक्षत्रम्सिद्धिं प्राप्तो यथा ब्रह्म...पी टी उषाबाणभट्टःलाओस९१२जिम्बाबवेक्षमा रावबीभत्सरसःशुष्कफलानिमृच्छकटिकम्पियर सिमों लाप्लासलेबनानआयुर्वेदः४ जुलाईनरेन्द्र सिंह नेगीरवीना टंडनवयनाट् लोकसभा मण्डलम्🡆 More