देय्यरट्ठ

देय्यरट्ठ (देय्यभासा: ประเทศไทย) वा राजकिच्चवसेन नाम राजाणाचक्कदेय्य (देय्यभासा: ราชอาณาจักรไทย) वुच्चतो एकस्स रट्ठ अत्थु इमस्स समये उद्धं सयामरट्ठो नाम वुच्चति। देय्यरट्ठं वजिरालङ्करणो नाम चक्किस्स दसमो राजो होति देवनगरो नाम राजधानी होति उद पञ्ञातनाम क्रुङ देवमहानगर अमररतनकोसिन्द महिन्दायुज्झा महातिलकभव नवरतनराजधानीपुरीरम्म उत्तमराजनिवेसनमहठान अमरविमानअवतारठित सक्कदत्तायविस्सुकम्मपसिद्धो वुच्चति ।

Tags:

🔥 Trending searches on Wiki पाऴि:

सियारा-लियोन१६२५९९४जापान१४७१७५६३३०१३३६सोमालियाईरानसन्त पल८८५७०८केमेरूनसाँख्य(हिन्दू धर्म)पमुख पत्त Pamukha patta१३२१२१५१०९०१४३६एरिट्रियापार्क, काउन्टी लोंदोंदेर्री१७१५३८०उजबेकिस्थान२०४४८७६९३७सेशेल१४५६स्ट्रोन्सियमस्प्रिंगफिल्ड१८०नौरुयुग१९३०कोमोरोस१३पाली भाषाअगस्टाअल्बानियाकेन्या१४७६धम्म१८०४दोनाघ्मोरे, काउन्टी त्य्रोने१२८२सुशांख्य यन्त्र (कम्प्युटर) विज्ञान१७६३१९९९मोराको११३१एलुमिनियम१९९६दक्षिण-अफ्रीका११५०सिरिया१६४४५५८फिलिपीन्सबहामासमारिटेनिया१८७०१९२९अर्जन्टीनाचिन्तनशास्त्र१०७८कार्सन सिटी🡆 More