१९०८ सम्बद्धाः लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • १९०८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् । अस्मिन् वर्षे {सर् सिरिल् बर्ट्]] इत्यस्य नेतृत्वे "आक्स्फर्ड्" मध्ये विश्वे प्रथमवारं "बीने"...
  • Thumbnail for खुदीराम बोस
    खुदीराम बोस (बांग्ला: ক্ষুদিরাম বসু ; जन्म: १८८९ - मृत्यु : १९०८) भारतस्य स्वाधीनतायै १९ वर्षस्य वयसि मृत्युदण्डं प्राप्तवान् । केषाञ्चन इतिहासविदां मतम्...
  • Thumbnail for सरलादेवी चौधुराणी
    तस्याः कार्याणि ज्ञातुं गुप्तचरम् अपि न्ययुङ्क्त । १९०८ तमस्य वर्षस्य ‘मई’-मासस्य प्रथमे (१/५/१९०८) दिनाङ्के लाहोर-महानगरे तया भाषणं कृतं यत्, “प्रत्येकोऽपि...
  • Thumbnail for सुचेता कृपलाणी
    अन्तिमश्वासपर्यन्तं तौ दम्पती भारतस्य सेवाम् अकुरुताम् । १९०८ तमस्य वर्षस्य जून-मासस्य पञ्चविंशतितमे (२५/६/१९०८) दिनाङ्के हरियाणाराज्यस्य अम्बाला-नगरे सुचेतायाः...
  • Thumbnail for भीखाइजी कामा
    आरम्भम् अकरोत् । तस्य समायिकस्य सम्पादन-दायित्वं लाला हरदयाळ इत्यस्य आसीत् । १९०८ तमे वर्षे जर्मनी-देशस्य स्टुट्गार्ट्-नगरे अन्ताराष्ट्रिय-समाजवादि-सम्मेलनम्...
  • विद्यते । मीनाक्षी-वेङ्कटरामाययरावस्य पितरावास्ताम् । अस्य जन्म २२-८-१९०८ ख्रिष्टाब्दे तञ्जौरजनपदस्य तिरुवायूरनगरे संवृत्तम् । मद्रासस्य प्रेसीडेन्सी-महाविद्यालये...
  • Thumbnail for आत्मारामः (वैज्ञानिकः)
    काच-सिरेमिक-अनुसन्धासंस्थानस्य निदेशकत्वेन दायित्वम् अवहत्। १९०८ तमस्य वर्षस्य अक्तूबर-मासस्य द्वादशे (१२/१०/१९०८) दिनाङ्के उत्तरप्रदेशराज्यस्य बिजनौरमण्डलस्य पिलाना-ग्रामे...
  • Thumbnail for राजगुरुः
    राजगुरुः (वर्गः १९०८ जननम्)
    प्राप्तवान् । प्रथमस्य पुत्रस्य नाम दिनकरः, अपरः शिवरामः आसीत् । शिवरामस्य जन्म १९०८ तमे वर्षे ऑगष्ट-मासस्य २४ तमे दिनाङ्के त्रयोदश्यां तिथौ अभवत् । तदा श्रावण-मासस्य...
  •  साक्षात् अधः गच्छतु  यतीन्द्रः वर्तमान-बाङग्लादेशस्थे कधुखिलग्रामे १९०८ ई० वर्षे जनिं प्रापत् । तस्य पिता रसिकचन्द्रचतुर्धरीणः प्राथमिकशालायां शिक्षकः...
  • Thumbnail for रंजीतसिंहजी
    प्रत्यागन्तुम् अभवत् । सः प्रायः ५ वर्षाणि यावत् क्रीडितुं न शक्तवान् किन्तु १९०८, १९१२ तमे वर्षे ग्रीष्मर्तौ क्रीडितवान् । अन्तिमपरीक्षाक्रीडा - रञ्जित्सिन्हजी...
  • Thumbnail for हेलेन् केलर्
    सा २१ वर्षीया आसीत्, तदारभ्य तया लिख्यमाना आसीत् । द वर्ल्ड आय लिव इन : १९०८ तमे वर्षे केलर यत् 'द वर्ल्ड आय लिव इन'-पुस्तकम् अलखित्, तस्मिन् सा किं चिन्तयन्ती...
  • Thumbnail for नेवार
    नेवार (वर्गः नेपालदेशसम्बद्धाः स्टब्स्-लेखाः)
    अशुभप्रेमिणां विषये राजमती इति लोकगीतं बहुप्रसिद्धम् अस्ति । गुरु सेथुरमश्रेष्ठः १९०८ तमे वर्षे कोलकातानगरे ग्रामोफोन-चक्रेण अस्य गीतस्य प्रथमं रिकार्डिङ्गं कृतवान्...
  • द्वितीयखण्डे (पृ. ४५६-४९६) प्रकाशितमस्ति। २. मन्मथनाथदत्तसंपादिते कलिकतायां १९०८ ख्रीष्टाब्दे प्रकाशिते वसिष्ठधर्मसूत्रे विंशत्यध्यायाः सन्ति । ३....
  • Thumbnail for भारतदेशे नगरीयलौहशकटपरिवहनव्यवस्था
    १९०७ १६ मई १९३३ कोच्ची विद्युद्रथः कोच्ची केरळम् १९०७ १९६३ देहली विद्युद्रथः देहली देहली १९०८ १९६३ भावनगर विद्युद्रथः भावनगरम् गुजरात १९२६ १९६० दशकम्...
  • कमलकृष्णस्मृतितीर्थमहोदयानां सम्पादनया एसियाटिक सोसाइटि आफ् वेंगल, कलिकता द्वारा १९०८ ख्रीष्टाब्दे प्रकाशितोऽस्ति । अत्र प्रतिपादिता: प्रमुखविषयाः यथा - मङ्गलाचरणम्...

🔥 Trending searches on Wiki संस्कृतम्:

भट्टिकाव्यम्हितोपदेशः७९५१६मध्यमव्यायोगः१३५३१६१०सामवेदःयुरोपखण्डः१०२११२ फरवरी१२अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याSanskritdocuments.orgअथर्ववेदःवार्त्तापत्रम्चन्द्रगुप्तमौर्यःलोणावळाकृषिजून ४७४९अवधानकलाकिङ्ग्स् ११ पञ्जाबः८.८ अभ्यासयोगं....कर्मण्यकर्म यः पश्येद्...१९४३२२रजतम्वि के गोकाकसुबन्धुः१५०२अहिंसा समता तुष्टिः...जलम्वात्स्यायनःशुकसप्ततिःविश्वकोशःभीष्म साहनीमदनमोहन मालवीयपोलोनियमरावणःदशकुमारचरितम्विभूतियोगः१६०९संसदं४२१काळीजयन्तीमाता (भोरबाग्)१६५८३२१६०४आलङ्कारिकाःमालतीमाधवम्१११२विश्वनाथः९८०शर्करासमन्वयाध्यायः१५०७मृच्छकटिकम्५३६५८स्केटिङ्ग्काश्मीरब्रह्मैव जीव-जगत्-ईश्वराः४८४न हि ज्ञानेन सदृशं...मन्यसे यदि तच्छक्यं...१५१८मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचीस्वप्नवासवदत्तम्८७६बि.आर्.अम्बेड्करःअव्यक्ताद्व्यक्तयः सर्वाः...श्रीहर्षः१७७९🡆 More