विश्वकर्मा उल्लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for विश्वकर्मा
    विश्वकर्मा देवानां शिल्पी। सर्जनात्मकशक्तेः देवता इति भारते पूज्यते। शिप्लिनः विशेषरूपेण विश्वकर्मपूजां कुर्वन्ति। विश्वकर्मणः पिता प्रभासवसुः। माता बृहस्पतेः...
  • भगवान् 'देवः' इति अत्र पौनःपुन्येन निर्दिष्टम् । देवः एव सृष्टिकर्ता, विश्वकर्मा, कर्माध्यक्षः, सहस्रशिरयुक्तः, सहस्राक्षी, सहस्रपात् पुरुषः सः एव । तमसः...

🔥 Trending searches on Wiki संस्कृतम्:

बधिरतावाद्ययन्त्राणिसङ्गीतम्७९४स्त्री१५१४सूरा अल-नास२६चार्वाकदर्शनम्आर्मीनियाऍमज़ॉन नदीहेन्री बेक्वेरलविल्हेल्म् कार्नार्ड् रोण्ट्जेन्पी टी उषा१२३८शब्दःविचेञ्जा१३१५आङ्ग्लभाषाचम्पादेशः९ जूनउपमालङ्कारःजार्ज २वि के गोकाकफेस्बुक्सिलवासाअरावलीभक्तिः२७३रसःहोमरुल आन्दोलनम्अजोऽपि सन्नव्ययात्मा...विशेषः%3Aअन्वेषणम्बुल्गारियानेताजी सुभाषचन्द्र बोसविकिपीडियाअन्ताराष्ट्रियः व्यापारःजिम्बाबवे०४. ज्ञानकर्मसंन्यासयोगःजैनतीर्थङ्कराःउर्वारुकम्९१२कठोपनिषत्लेखासमयवलयः२३ जनवरी१७३९१४३५१०५४बुद्धप्रस्थ२५ सितम्बरभगत सिंहउपसर्गाः१९ अगस्तपक्षिणः२४ सितम्बरओट्टो वॉन बिस्मार्कहरिद्राविलियम ३ (इंगलैंड)रससम्प्रदायःजाम्बियासुरभिदुष्यन्तःप्यासिरियाविवाहसंस्कारःसेनयोरुभयोर्मध्ये रथं...कारकम्पाषाणयुगम्🡆 More