वाक्यम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "वाक्यम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • किं नाम वाक्यम् ? कारकान्विता क्रिया वाक्यम् । यथा – १. मृगो धावति, २. छात्रः श्लोकं पठति, ३. सः कटे उपविशति इति । एषु प्रथमवाक्ये कर्तृकारकेण अन्विता...
  • कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥ हृषीकेशं तदा वाक्यम् इदमाह महीपते । अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य विंशतितमः...
  • Thumbnail for तं तथा कृपयाविष्टम्...
    अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदनः ॥ मधुसूदनः तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं तम् इदं वाक्यम् उवाच । कृपयाविष्टम् = कृपया...
  • दुर्योधनः = दुर्योधनः, आचार्यम् = गुरुं द्रोणम्, उपसङ्गम्य = उपसृत्य, वचनम् = वाक्यम्, अब्रवीत् = अवदत् । तदा व्यूहरूपेण स्थापितं पाण्डवानां सैन्यं दृष्ट्वा...
  • बान्धवान् दृष्ट्वा करुणया आविष्टः अभवत् । सः अत्यन्तं विषादम् अनुभवन् इदं वाक्यम् अवदत् । विषयस्य सुबोधाय मिलित्वा दत्तम् । http://www.gitasupersite.iitk...
  • क्रमवतां वर्णानां समूहः पदम् । पदसमूहः वाक्यम्वाक्यम् अभीप्सितम् अर्थं बोधयति । अतः शब्दप्रपञ्चे वाक्यमेव प्राधान्यम् आवहति । किन्तु पदम् अन्तरा वाक्यं...
  • Thumbnail for छान्दोग्योपनिषत्
    तत्त्वज्ञानस्य प्राप्त्यै समीपम् आगतवन्तौ तौ उभौ उद्दिश्य चतुर्मुखब्रह्मणा एकमेव वाक्यम् उपदिष्टम् - य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच इति । उभौ...
  • वाक्यम्। परस्पराकाङ्क्षाविरहात्॥ "वह्निना सञ्चति". इति न वाक्यं योग्यताविरहात्॥ एकैकशः प्रहरे प्रहरे असहोच्चारितानि"गामानथ" इत्यादि पदानि न वाक्यम्।सत्यमपि...
  • कार्याकार्यव्यवस्थितौ = कर्तव्याकर्तव्यव्यवस्थायाम् शास्त्रम् = अबाधितार्थप्रतिपादकं वाक्यम् प्रमाणम् = ज्ञानसाधनम् शास्त्रविधानोक्तम् = शास्त्रविहितम् ज्ञात्वा = विदित्वा...
  • अनुद्वेगकरम् = अक्षोभकरम् सत्यम् = यथार्थम् प्रियहितं = इष्टं हितकरं च वाक्यम् = वचनम् स्वाध्यायाभ्यसनम् = वेदाभ्यासः वाङ्मयम् = वाग्रूपम् । अक्षोभकरं...
  • त्रिषष्टिशलाकापुरुषचरिता इत्यादि जैनग्रन्थानामपि मूलकथा। मेघदूते 'उदयनकथाकोविदग्रामवृद्धान् इति कालिदासस्य वाक्यम् बृहत्कथायाः वैशिष्ट्यं प्रदर्शयति। ‎...
  • । अनघ = अपाप ! गुह्यतमम् = अतिरहस्यम् शास्त्रम् = अबाधितार्थप्रतिपादकं वाक्यम् बुद्ध्वा = ज्ञात्वा बुद्धिमान् = विवेकवान् कृतकृत्यः = कृतार्थः । हे अपाप...
  • स्मरणम् लब्धा = प्राप्तम् गतसन्देहः = विगतसंशयः स्थितः = भूतः वचनम् = वाक्यम् करिष्ये = आचरिष्यामि । श्रीकृष्ण ! भवदनुग्रहात् अविवेकः अपगतः । कर्तव्यस्मरणं...
  • प्रणम्य आह । किरीटी = अर्जुनः केशवस्य = श्रीकृष्णस्य एतत् = इदम् वचनम् = वाक्यम् श्रुत्वा = आकर्ण्य कृताञ्जलिः = मुकुलितकरः वेपमानः = कम्पमानः भीतभीतः =...
  • हितं वक्ष्यामि । सर्वगुह्यतमम् = अत्यन्तगोपनीयम् परमम् = प्रकृष्टम् वचः = वाक्यम् भूयः = पुनः इष्टः = अभिमतः हितम् = श्रेयस्करम् वक्ष्यामि = वदिष्यामि ।...
  • चरन्ति ते क्षीणपुण्यपापकर्माणः सन्तः ब्रह्मलोके महीयन्त-इति मुण्डकोपनिषदः वाक्यम्- तपः श्रद्धे ये ह्युपसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्या चरन्तः ।...
  • सिञ्चतीत्येव वाक्यम्। अनेनैव प्रकारेण साकाङ्क्षाणामेव पदानां समूहो वाक्यमित्यभिधीयते, न तु निराकाङ्क्षाणाम्। यथा ’रामो गच्छतीत्येव वाक्यम्, न् तु रामः...
  • अन्वयार्थः कः ? इत्येवंरूपा जिज्ञासा । यथा – देवदत्तो गाम् आनयति इत्येकं वाक्यम् । अत्र देवदत्तः इत्युक्तौ – सः किं करोति इति तदन्वयार्थस्य जिज्ञासा जायते...
  • Thumbnail for भौतिकशास्त्रम्
    एकदा "सयन्स् टुडे" नामिकायां पत्रिकायां प्रकाशितम् ऐन्स्टिन् महाशयस्य वाक्यम् अत्र स्मरणीयम् । तत् एवं अस्ति - भौतविज्ञानं तु भौतिकस्य विज्ञानस्य एषः...
  • Thumbnail for भामहः
    लोचनग्रन्थे भामहस्य प्रस्तापः कृतः । आनन्दवर्धनस्य ध्वन्यालोके अपि भामहस्य वाक्यम् उद्धृतम् । बौद्धात् धर्मकीर्तेः सकाशात् अहम् उपकृतः इति स्वयम् एकत्र उक्तवान्...
  • पाण्डवसमीपगमनम्।। 1 ।। भीमं दृष्ट्वा कामार्ताया हिडिम्बायाः भीमं प्रति वाक्यम्।। 2 ।। भीमहिडिम्बासंवादः।। 3 ।। 1-164-4 यदृच्छया सालवृक्षं समाश्रित इत्यन्वयः।।
  • वाक्यम्, क्ली, (उच्यते इति । वच् + ण्यत् । “चजोः कु घिण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् । शब्दसंज्ञात्वात् “वचोऽशब्दसंज्ञायाम् ।” ७ । ३ । ६७ । इति निषेधो
  • हेत्व्.अर्थः ॥ अशा-१५.१.१४ "अर्थ.मूलौ हि धर्म.कामौ" इति ॥ अशा-१५.१.१५ समास.वाक्यम् उद्देशः ॥ अशा-१५.१.१६ "विद्या.विनय.हेतुर् इन्द्रिय.जयः" इति ॥ अशा-१५.१
  • यथा राजा तथा प्रजाः इति प्रसिद्धं वाक्यम् । साधारणः जनः राजानं पालकं वा अनुकरोति । राज्ञः च गुणाः दोषाः वा प्रजासु प्रतिफलन्ति इति भावः ।
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

१०२४गौःशाका जूलूकथामुखम्गो, डोग। गो!पश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्तुर्कमेनिस्थानम्निर्वचनप्रक्रियाउपसर्गाःगयानादेशभक्तिःइङ्ग्लेण्ड्हीरोफिलस्बाणभट्टःपुरुषसूक्तम्मालतीजनवरी २२नवदेहलीकुमारिलभट्टः२८ जनवरीहेमावतीसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)वेदाङ्गम्शूद्रःसितम्बरहीलियम्रजनीकान्तःधान्यम्माओ त्से-तुंगज्ञानम्१००मय्यावेश्य मनो ये मां...वार्तकीऐतरेयोपनिषत्धर्मशास्त्रम्१४६८ब्रह्मवैवर्तपुराणम्धर्मक्षेत्रे कुरुक्षेत्रे...बोत्सवानालाट्वियाकगलिआरीरसुवामण्डलम्श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालाताजिकिस्थानम्कर्णाटकमारिषस्धर्मसूत्रकाराःभारतम्विष्णुपुराणम्कर्तृकारकम्३१ मार्चजातीफलम्बार्बाडोसआन्ध्रप्रदेशराज्यम्किरातार्जुनीयम्यवनदेशःध्यानाभाव-अतिसक्रियता-विकारःदेवनागरीरामःमनःअमर्त्य सेनपाणिनिः८६५भारतेश्वरः पृथ्वीराजःगुरुग्रहःअलङ्कारसर्वस्वःकोट ऐवरी (ऐवरी कोस्ट)कालिदासस्य उपमाप्रसक्तिःगौतमबुद्धःकादम्बरी🡆 More