वक्षःस्थलम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "वक्षःस्थलम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • Thumbnail for वक्षःस्थलम्
    इदं वक्षःस्थलम् अपि शरीरस्य किञ्चन अङ्गम् अस्ति । विष्णोः वक्षःस्थले एव लक्ष्मीः वसति इति । इदं वक्षःस्थलम् आङ्ग्लभाषायां Chest इति उच्यते । अक्षि अङ्गुली...
  • व्यक्तित्वस्य सङ्केतः समुपलब्धो भवति । तदनुसारेणास्य शरीरं सुगठितं, सुविस्तृतं वक्षःस्थलम्, आयतं नेत्रं गौरवर्णञ्चासीत् । तपसा कृशकायोऽयं पुरुषो नितान्तोद्दीप्त...
  • गतौ । “अर्त्तेरुच्च” । ४ । १९४ इति उणादिसूत्रेण असुन् उरादेशः किच्च ।) वक्षःस्थलम् । इत्यमरः ॥ (यथा, रघुः १० । १० । “कौस्तुभाख्यमपां सारं बिभ्राणं वृहतोरसा”
  • दासः “स्वयं स्वकीयमेव शिरस्तक्षतु । न केवलं शिर एव अपि तु मदीयम् “उरः वक्षःस्थलम्' “अंसौ च “ग्ध हतवान् विदारितवानित्यर्थः ॥ हन्तेर्लुङि छान्दसमेतद्रूपम्

🔥 Trending searches on Wiki संस्कृतम्:

देशभक्तिःब्रह्मपुराणम्मसूरिकासंस्कृतसाहित्यशास्त्रम्एप्पल्अमितशाहचैतन्यः महाप्रभुःअर्थालङ्कारःअन्ताराष्ट्रीयमहिलादिनम्रासायनिक संयोगःऐतरेयब्राह्मणम्सावित्रीबाई फुलेक्रैस्ताः७ नवम्बरहितोपदेशःभर्तृहरिःवाग्भटःकलियुगम्G20जयपुरम्भारतम्शार्दूलविक्रीडितच्छन्दःकालिदासःछन्दःकामः१२५५८०वाशिङ्ग्टन् डि सिजेक् रिपब्लिक्वराङ्गम्पीटर महान (रूस)तन्त्रवार्तिकम्नाट्यशास्त्रम्ऊरुःनिरुक्तम्लेपाक्षीबेट्मिन्टन्-क्रीडाअशोक गहलोतकालिफोर्नियाभट्टोजिदीक्षितःएलामार्जालःअल्जीरियापानामाकवकम्उदित नारायणपाकिस्थानम्आख्यानसाहित्यम्कन्याःहरिद्रावायुःअभिज्ञानशाकुन्तलम्दक्षिणध्रुवीयमहासागरःमाक्स् म्युलर्द्वाविमौ पुरुषौ लोके...वेनेजुयेलाशुनकः१९०३मलयाळलिपिः२४६१८९७मम्मटःगो, डोग। गो!८८७शूद्रःशिरोवेदनाब्रह्मसूत्राणिसूत्रलक्षणम्🡆 More